ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [247] Pheṇapiṇḍūpamaṃ rūpaṃ           vedanā pubbuḷūpamā
         marīcikūpamā saññā                 saṅkhārā kadalūpamā
         māyūpamañca viññāṇaṃ             desitādiccabandhunā 1-.
         Yathā 2- yathā nijjhāyati          yoniso upaparikkhati
         rittakaṃ tucchakaṃ hoti                yo naṃ passati yoniso.
         Imañca kāyaṃ ārabbha                bhūripaññena desitaṃ
         pahānaṃ 3- tiṇṇaṃ dhammānaṃ       rūpaṃ passatha chaḍḍitaṃ.
         Āyu usmā ca viññāṇaṃ           yadā kāyaṃ jahantimaṃ
         apaviṭṭho tadā seti                parabhattaṃ acetanaṃ.
         Etādisāyaṃ santāno             māyāyaṃ  bālalāpinī
         vadhako eko 4- akkhāto        sāro ettha na vijjati.
         Evaṃ khandhe avekkheyya              bhikkhu āraddhavīriyo
         divā vā yadi vā ratti 5-         sampajāno paṭissato.
         Pajahe 6- sabbasaṃyogaṃ             kareyya saraṇattano
         careyyādittasīsova                 patthayaṃ accutaṃ padanti.
@Footnote: 1 Yu. dīpitādiccabandhunā .  2 Po. yathā naṃ nijjhati .   3 Po. pahāsi. Ma. pahānā.
@4 Ma. esa. Yu. eso .  5 Ma. Yu. rattiṃ .   6 Ma. Yu. jaheyya.

--------------------------------------------------------------------------------------------- page175.

[248] Sāvatthī . atha kho aññataro bhikkhu .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca atthi nu kho bhante kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . atthi nu kho bhante kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati . Atthi nu kho bhante kāci saññā yā saññā .pe. atthi nu kho bhante keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . atthi nu kho bhante kiñci viññāṇaṃ yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatīti . natthi kho bhikkhu kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . Natthi kho bhikkhu kāci vedanā . kāci saññā . keci saṅkhārā. Kiñci viññāṇaṃ yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati 1-. [249] Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca ettakopi kho bhikkhu attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati . Ettako cepi bhikkhu attabhāvapaṭilābho abhavissa nicco dhuvo sassato avipariṇāmadhammo na yidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya . yasmā ca kho bhikkhu ettakopi @Footnote: 1 Ma. Yu. ṭhassatīti.

--------------------------------------------------------------------------------------------- page176.

Attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya. [250] Bhūtapubbāhaṃ bhikkhu rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti nagarasahassāni ahesuṃ kusāvatirājadhānippamukhāni 1- . Tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni ahesuṃ dhammapāsādappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti kūṭāgārasahassāni ahesuṃ mahābyūhakūṭāgārappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti pallaṅkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni 2- sauttaracchadāni ubhatolohitakūpadhānāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti nāgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. {250.1} Tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti assasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti rathasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni @Footnote: 1 Yu. kusāvatināma . 2 Po. kadalipittapaccattharaṇāni.

--------------------------------------------------------------------------------------------- page177.

Paṭicchannāni vejayantarathappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuṃ maṇiratanappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti itthīsahassāni ahesuṃ bhaddādevippamukhāni 1-. Tassa mayhaṃ bhikkhu .pe. caturāsīti khattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni . tassa mayhaṃ bhikkhu .pe. Caturāsīti dhenusahassāni ahesuṃ dukulasandanāni kaṃsūpadharaṇāni 2- . Tassa mayhaṃ bhikkhu .pe. caturāsīti vatthakoṭisahassāni ahesuṃ khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni . Tassa mayhaṃ bhikkhu .pe. caturāsīti thālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhihariyittha.


             The Pali Tipitaka in Roman Character Volume 17 page 174-177. https://84000.org/tipitaka/read/roman_item.php?book=17&item=247&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=247&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=247&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=247&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=247              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]