ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page128.

Khandhasaṃyuttassa majjhimapaṇṇāsake theravaggo catuttho [193] Sāvatthiyaṃ viharati . ārāme . tatra kho āyasmā ānando bhikkhū āmantesi āvuso bhikkhaveti 1- . āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ . āyasmā ānando etadavoca puṇṇo nāma āvuso āyasmā mantānīputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti so amhe iminā ovādena ovadati upādāya āvuso ānanda asmīti hoti no anupādāya . kiñca upādāya asmīti hoti no anupādāya . rūpaṃ upādāya asmīti hoti no anupādāya . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ upādāya asmīti hoti no anupādāya. {193.1} Seyyathāpi āvuso ānanda itthī vā puriso vā daharo 2- yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya no anupādāya . evameva kho āvuso ānanda rūpaṃ upādāya asmīti hoti no anupādāya . vedanaṃ . Saññaṃ. Saṅkhāre. Viññāṇaṃ upādāya asmīti hoti no anupādāya. {193.2} Taṃ kiṃ maññasi āvuso ānanda rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ āvuso . vedanā . saññā . Saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ āvuso .pe. tasmā tiha . evaṃ passaṃ .pe. nāparaṃ @Footnote: 1 Yu. bhikkhavo . 2 Po. daharo vā yuvā vā.

--------------------------------------------------------------------------------------------- page129.

Itthattāyāti pajānāti 1- . puṇṇo nāma āvuso āyasmā mantānīputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti so amhe iminā ovādena ovadati imaṃ 2- pana me āyasmato puṇṇassa mantānīputtassa dhammadesanaṃ sutvā dhammo abhisamitoti 3-.. [194] Sāvatthiyaṃ viharati . ārāme . tena kho pana samayena āyasmā tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti api me āvuso madhurakajāto viya kāyo disāpi me na pakkhāyanti dhammāpi maṃ 4- nappaṭibhanti thīnamiddhañca me cittaṃ pariyādāya tiṭṭhati anabhirato ca 5- brahmacariyaṃ carāmi hoti ca me dhammesu vicikicchāti. [195] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti api me āvuso madhurakajāto viya kāyo disāpi me na pakkhāyanti dhammāpi maṃ nappaṭibhanti thīnamiddhañca me cittaṃ pariyādāya tiṭṭhati anabhirato ca brahmacariyaṃ carāmi hoti ca me dhammesu vicikicchāti. {195.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena tissaṃ bhikkhuṃ āmantehi satthā taṃ āvuso tissa āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā tisso @Footnote: 1 Ma. Yu. pajānātīti . 2 Ma. Yu. idañca pana . 3 Yu. abhisametoti. @4 Po. me nappaṭilabhanti . 5 Po. va.

--------------------------------------------------------------------------------------------- page130.

Tenupasaṅkami upasaṅkamitvā āyasmantaṃ tissaṃ etadavoca satthā taṃ āvuso tissa āmantetīti . evaṃ āvusoti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ tissaṃ bhagavā etadavoca saccaṃ kira tvaṃ tissa sambahulānaṃ bhikkhūnaṃ evamārocesi api me āvuso madhurakajāto viya kāyo .pe. hoti ca me dhammesu vicikicchāti. Evaṃ bhante. Taṃ kiṃ maññasi tissa rūpe avītarāgassa 1- avītatacchandassa avītapemassa avītapipāsassa avītapariḷāhassa avītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsāti. Evaṃ bhante. {195.2} Sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ rūpe avītarāgassa . vedanāya . saññāya . saṅkhāresu avītarāgassa .pe. Tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsāti . evaṃ bhante . Sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ saṅkhāresu avītarāgassa . viññāṇe avītarāgassa avītacchandassa avītapemassa avītapipāsassa avītapariḷāhassa avītataṇhassa tassa viññāṇassa pariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti . evaṃ bhante . sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ viññāṇe avītarāgassa. @Footnote: 1 Po. Ma. Yu. avigatarāgassa ... avigatataṇhassa . 2 Po. yathābhūtaṃ.

--------------------------------------------------------------------------------------------- page131.

[196] Taṃ kiṃ maññasi tissa rūpe vītarāgassa vītacchandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti . No hetaṃ bhante . sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ rūpe vītarāgassa . vedanāya . saññāya . saṅkhāresu . Viññāṇe vītarāgassa vītacchandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti . no hetaṃ bhante . sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ viññāṇe vītarāgassa . taṃ kiṃ maññasi tissa rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. tasmā tiha . Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānāti.


             The Pali Tipitaka in Roman Character Volume 17 page 128-131. https://84000.org/tipitaka/read/roman_item.php?book=17&item=193&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=193&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=193&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=193&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=193              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]