ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [63]  Yato  kho  bhikkhave  ariyasāvakassa  ayañca  paṭiccasamuppādo
ime   ca   paṭiccasamuppannā   dhammā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā
honti   sova   1-   pubbantaṃ   vā   upadhāvissati   ahosiṃ  nu  khvāhaṃ
atītamaddhānaṃ   nanu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   nu   kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   hutvā   kiṃ
@Footnote: 1 Ma. Yu. so vata.

--------------------------------------------------------------------------------------------- page32.

Ahosiṃ nu khvāhaṃ atītamaddhānanti aparantaṃ vā upadhāvissati bhavissāmi nu khvāhaṃ anāgatamaddhānaṃ nanu kho bhavissāmi anāgatamaddhānaṃ kiṃ nu kho bhavissāmi anāgatamaddhānaṃ kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāmi nu khvāhaṃ anāgatamaddhānanti etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṃkathī bhavissati ahaṃ nu khosmi no nu khosmi kiṃ nu khosmi kathaṃ nu khosmi ayaṃ nu kho satto kuto āgato so kuhiṃ gāmī 1- bhavissatīti netaṃ ṭhānaṃ vijjati taṃ kissa hetu tathā hi bhikkhave ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti. Dasamaṃ. Āhāravaggo dutiyo. Tassa uddānaṃ āhāraphaggunañceva 2- dve ca samaṇabrāhmaṇā kaccānagottaṃ 3- dhammakathikaṃ acelaṃ timbarukkhena ca bālapaṇḍitañceva 4- dasamo paccayena cāti. ------------ @Footnote: 1 Ma. gamissatīti . 2 Ma. Yu. āhāraṃ phagguno ceva . 3 Yu. kaccāyanagotto. @4 Ma. bālapaṇḍitato ceva. Yu. bālena paṇḍito ceva.


             The Pali Tipitaka in Roman Character Volume 16 page 31-32. https://84000.org/tipitaka/read/roman_item.php?book=16&item=63&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=63&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=63&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=63&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=63              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]