ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [63]  Yato  kho  bhikkhave  ariyasāvakassa  ayañca  paṭiccasamuppādo
ime   ca   paṭiccasamuppannā   dhammā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā
honti   sova   1-   pubbantaṃ   vā   upadhāvissati   ahosiṃ  nu  khvāhaṃ
atītamaddhānaṃ   nanu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   nu   kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   hutvā   kiṃ
@Footnote: 1 Ma. Yu. so vata.
Ahosiṃ    nu    khvāhaṃ    atītamaddhānanti   aparantaṃ   vā   upadhāvissati
bhavissāmi    nu    khvāhaṃ    anāgatamaddhānaṃ    nanu    kho    bhavissāmi
anāgatamaddhānaṃ   kiṃ   nu   kho   bhavissāmi  anāgatamaddhānaṃ  kathaṃ  nu  kho
bhavissāmi    anāgatamaddhānaṃ   kiṃ   hutvā   kiṃ   bhavissāmi   nu   khvāhaṃ
anāgatamaddhānanti    etarahi    vā    paccuppannaṃ    addhānaṃ   ajjhattaṃ
kathaṃkathī   bhavissati   ahaṃ   nu   khosmi   no   nu  khosmi  kiṃ  nu  khosmi
kathaṃ  nu  khosmi  ayaṃ  nu  kho  satto  kuto  āgato  so  kuhiṃ gāmī 1-
bhavissatīti   netaṃ   ṭhānaṃ   vijjati   taṃ   kissa  hetu  tathā  hi  bhikkhave
ariyasāvakassa    ayañca   paṭiccasamuppādo   ime   ca   paṭiccasamuppannā
dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti. Dasamaṃ.
                    Āhāravaggo dutiyo.
                       Tassa uddānaṃ
         āhāraphaggunañceva 2-       dve ca samaṇabrāhmaṇā
         kaccānagottaṃ 3- dhammakathikaṃ    acelaṃ timbarukkhena ca
         bālapaṇḍitañceva 4-         dasamo paccayena cāti.
                     ------------
@Footnote: 1 Ma. gamissatīti .   2 Ma. Yu. āhāraṃ phagguno ceva .    3 Yu. kaccāyanagotto.
@4 Ma. bālapaṇḍitato ceva. Yu. bālena paṇḍito ceva.



             The Pali Tipitaka in Roman Character Volume 16 page 31-32. https://84000.org/tipitaka/read/roman_item.php?book=16&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=63&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=63              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]