ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [592]   Rājagahe   viharati  veḷuvane  kalandakanivāpe  .  tena  kho
pana   samayena   devadattassa   ajātasattukumāro  pañcahi  rathasatehi  sāyaṃ
pātaṃ    upaṭṭhānaṃ   gacchati   pañca   ca   thālipākasatāni   bhattābhihāro
abhihariyati  1-  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  devadattassa  bhante
ajātasattukumāro  pañcahi  rathasatehi  sāyaṃ  pātaṃ  upaṭṭhānaṃ  gamissati  2-
pañca ca thālipākasatāni bhattābhihāro abhihariyissatīti.
     [593]  Mā  bhikkhave devadattassa lābhasakkārasiloko 3- pihayittha 4-.
Yāvakīvañca   bhikkhave   devadattassa   ajātasattukumāro  pañcahi  rathasatehi
sāyaṃ   pātaṃ  upaṭṭhānaṃ  gamissati  pañca  ca  thālipākasatāni  bhattābhihāro
abhihariyissati  .  hāniyeva  bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu
no vuḍḍhi.
     [594]   Seyyathāpi   bhikkhave   caṇḍassa   kukkurassa   nāsāya  pittaṃ
@Footnote: 1 Ma. abhihariyyati .  2 Ma. Yu. gacchati .  3 Ma. Yu. lābhasakkārasilokaṃ .  4 Yu.
@pihāyittha.
Bhindeyyuṃ   evañhi  vo  bhikkhave  kukkuro  bhiyyoso  mattāya  caṇḍataro
assa  .  evameva  kho  bhikkhave yāvakīvañca devadattassa ajātasattukumāro
pañcahi  rathasatehi  sāyaṃ  pātaṃ  upaṭṭhānaṃ  gamissati  pañca ca thālipākasatāni
bhattābhihāro   abhihariyissati   hāniyeva  bhikkhave  devadattassa  pāṭikaṅkhā
kusalesu  dhammesu  no vuḍḍhi. Evaṃ dāruṇo kho bhikkhave lābhasakkārasiloko
.pe. Sikkhitabbanti. Chaṭṭhaṃ.
     [595]  Sāvatthiyaṃ  viharati  ... Dāruṇo bhikkhave lābhasakkārasiloko
kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
     [596]   Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca    pajānāmi   na   vāyamāyasmā   mātupi   hetu   sampajānamusā
bhāseyyāti   tamenaṃ   passāmi   aparena   samayena  lābhasakkārasilokena
abhibhūtaṃ   pariyādinnacittaṃ   sampajānamusā   bhāsantaṃ   .   evaṃ   dāruṇo
kho    bhikkhave    lābhasakkārasiloko    kaṭuko    pharuso   antarāyiko
anuttarassa   yogakkhemassa   adhigamāya   .   tasmātiha   bhikkhave   evaṃ
sikkhitabbaṃ    uppannaṃ    lābhasakkārasilokaṃ    pakhahissāma   na   ca   no
uppanno    lābhasakkārasiloko    cittaṃ    pariyādāya    ṭhassatīti   .
Evañhi vo bhikkhave sikkhitabbanti. Sattamaṃ.
     [597]  Sāvatthiyaṃ  viharati  ... Dāruṇo bhikkhave lābhasakkārasiloko
kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.



             The Pali Tipitaka in Roman Character Volume 16 page 284-285. https://84000.org/tipitaka/read/roman_item.php?book=16&item=592&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=592&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=592&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=592&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=592              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]