ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [463]   Tasmātiha  bhikkhave  evaṃ  sikkhitabbaṃ  santuṭṭhā  bhavissāma
itarītarena   cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādino   na  ca
cīvarahetu   anesanaṃ   appaṭirūpaṃ   āpajjissāma   aladdhā   ca  cīvaraṃ  na
paritassissāma   laddhā   ca   cīvaraṃ   agadhitā   amucchitā   anajjhāpannā
ādīnavadassāvino nissaraṇapaññā paribhuñjissāma.
                    [evaṃ sabbaṃ kātabbaṃ]
santuṭṭhā    bhavissāma    itarītarena    piṇḍapātena   .pe.   santuṭṭhā
bhavissāma    itarītarena    senāsanena    .pe.   santuṭṭhā   bhavissāma
itarītarena    gilānapaccayabhesajjaparikkhārena    itarītaragilānapaccayabhesajja-
parikkhārasantuṭṭhiyā  ca  vaṇṇavādino  na ca gilānapaccayabhesajjaparikkhārahetu
anesanaṃ        appaṭirūpaṃ       āpajjissāma       aladdhā       ca
gilānapaccayabhesajjaparikkhāraṃ   na   paritassissāma  laddhā  ca  gilānapaccaya-
bhesajjaparikkhāraṃ   agadhitā   amucchitā   anajjhāpannā  ādīnavadassāvino
nissaraṇapaññā   paribhuñjissāmāti   evañhi   vo   bhikkhave  sikkhitabbaṃ .
Kassapena   vā   hi   vo  bhikkhave  ovadissāmi  yo  vā  panassa  1-
kassapādiso  2-  ovaditehi  ca  pana  vo  tathattāya  paṭipajjitabbanti .
Paṭhamaṃ.
     [464]   Evamme   sutaṃ  ekaṃ  samayaṃ  āyasmā  ca  mahākassapo
āyasmā   ca   sārīputto  bārāṇasiyaṃ  viharanti  isipatane  migadāye .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. kassapasadiso. evamuparipi.
Atha   kho   āyasmā   sārīputto   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yenāyasmā    mahākassapo    tenupasaṅkami    upasaṅkamitvā   āyasmatā
mahākassapena     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ    sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi.
     [465]  Ekamantaṃ  nisinno  kho  āyasmā  sārīputto  āyasmantaṃ
mahākassapaṃ    etadavoca    vuccati   hidaṃ   āvuso   kassapa   anātāpī
anottāpī    abhabbo    sambodhāya    abhabbo    nibbānāya   abhabbo
anuttarassa    yogakkhemassa   adhigamāya   ātāpī   ca   kho   ottāpī
bhabbo   sambodhāya  bhabbo  nibbānāya  bhabbo  anuttarassa  yogakkhemassa
adhigamāya   kittāvatā   nu   kho   āvuso  anātāpī  hoti  anottāpī
abhabbo    sambodhāya    abhabbo    nibbānāya    abhabbo   anuttarassa
yogakkhemassa   adhigamāya   kittāvatā   ca   panāvuso   ātāpī   hoti
ottāpī   bhabbo   sambodhāya   bhabbo   nibbānāya  bhabbo  anuttarassa
yogakkhemassa adhigamāyāti.
     [466]   Idhāvuso   bhikkhu   anuppannā   me   pāpakā  akusalā
dhammā   uppajjamānā   anatthāya   saṃvatteyyunti   na   ātappaṃ  karoti
uppannā   me   pāpakā   akusalā   dhammā   appahīyamānā   anatthāya
saṃvatteyyunti   na   ātappaṃ   karoti   anuppannā   me  kusalā  dhammā
anuppajjamānā    anatthāya    saṃvatteyyunti    na    ātappaṃ    karoti
uppannā   me   kusalā   dhammā   nirujjhamānā  anatthāya  saṃvatteyyunti
Na ātappaṃ karoti. Evaṃ kho āvuso anātāpī hoti.
     [467]   Kathañcāvuso   anottāpī   hoti   .   idhāvuso  bhikkhu
anuppannā   me   pāpakā   akusalā   dhammā   uppajjamānā  anatthāya
saṃvatteyyunti    na    ottappati   uppannā   me   pāpakā   akusalā
dhammā    appahīyamānā    anatthāya    saṃvatteyyunti    na   ottappati
anuppannā     me     kusalā    dhammā    anuppajjamānā    anatthāya
saṃvatteyyunti    na    ottappati    uppannā    me   kusalā   dhammā
nirujjhamānā   anatthāya   saṃvatteyyunti   na   ottappati  .  evaṃ  kho
āvuso  anottāpī  hoti  .  evaṃ  kho  āvuso  anātāpī  anottāpī
abhabbo    sambodhāya    abhabbo    nibbānāya    abhabbo   anuttarassa
yogakkhemassa adhigamāya.
     [468]    Kathañcāvuso   ātāpī   hoti   .   idhāvuso   bhikkhu
anuppannā   me   pāpakā   akusalā   dhammā   uppajjamānā  anatthāya
saṃvatteyyunti   ātappaṃ  karoti  uppannā  me  pāpakā  akusalā  dhammā
appahīyamānā   anatthāya   saṃvatteyyunti   ātappaṃ   karoti   anuppannā
me    kusalā    dhammā    anuppajjamānā    anatthāya    saṃvatteyyunti
ātappaṃ    karoti    uppannā    me    kusalā   dhammā   nirujjhamānā
anatthāya   saṃvatteyyunti   ātappaṃ   karoti   .   evaṃ   kho  āvuso
ātāpī hoti.



             The Pali Tipitaka in Roman Character Volume 16 page 230-232. https://84000.org/tipitaka/read/roman_item.php?book=16&item=463&items=6&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=463&items=6              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=463&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=463&items=6&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=463              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]