ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Tatiyaṃ dhajaggasuttaṃ
     [863]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme     .     tatra     kho     bhagavā     bhikkhū    āmantesi

--------------------------------------------------------------------------------------------- page321.

Bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [864] Bhagavā etadavoca bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabyūḷho ahosi . atha kho bhikkhave sakko devānamindo deve tāvatiṃse āmantesi sace mārisā devānaṃ saṅgāmagatānaṃ uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha . mamañhi vo dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati . No ce me dhajaggaṃ ullokeyyātha atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha . pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati. {864.1} No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha . varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati . no ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha atha īsānassa devarājassa dhajaggaṃ ullokeyyātha . Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissatīti . taṃ kho pana bhikkhave sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ īsānassa vā devarājassa dhajaggaṃ ullokayataṃ

--------------------------------------------------------------------------------------------- page322.

Yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyethāpi nopi pahīyetha taṃ kissa hetu sakko hi bhikkhave devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti. [865] Ahañca kho bhikkhave evaṃ vadāmi sace tumhākaṃ bhikkhave araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā mameva tasmiṃ samaye anussareyyātha itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti . mamaṃ hi vo bhikkhave anussarataṃ yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati . no ce maṃ anussareyyātha atha dhammaṃ anussareyyātha svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . dhammaṃ hi vo bhikkhave anussarataṃ yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati . no ce dhammaṃ anussareyyātha atha saṅghaṃ anussareyyātha supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti . saṅghaṃ hi vo bhikkhave

--------------------------------------------------------------------------------------------- page323.

Anussarataṃ yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati taṃ kissa hetu tathāgato hi bhikkhave arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anuttarāsī apalāyīti. [866] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā araññe rukkhamūle vā suññāgāreva bhikkhavo anussaretha sambuddhaṃ bhayaṃ tumhāka no siyā no ce buddhaṃ sareyyātha lokajeṭṭhaṃ narāsabhaṃ atha dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ no ce dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ atha saṅghaṃ sareyyātha puññakkhettaṃ anuttaraṃ evaṃ buddhaṃ sarantānaṃ dhammaṃ saṅghañca bhikkhavo bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatīti. Catutthaṃ vepacittisuttaṃ [867] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme .pe. [868] Bhagavā etadavoca bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabyūḷho ahosi . atha kho bhikkhave vepacitti asurindo asure āmantesi sace mārisā devāsurasaṅgāme 1- samupabyūḷhe @Footnote: 1 Ma. Yu. devānaṃ asurasaṅgāme.

--------------------------------------------------------------------------------------------- page324.

Asurā jineyyuṃ devā parājineyyuṃ yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuranti . sakkopi kho bhikkhave devānamindo deve tāvatiṃse āmantesi sace mārisā devāsurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ sabhanti . tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu asurā parājiniṃsu . Atha kho bhikkhave devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ sabhaṃ. [869] Tatra sudaṃ bhikkhave vepacitti asurindo kaṇṭhapañcamehi bandhanehi bandho sakkaṃ devānamindaṃ sudhammaṃ sabhaṃ pavisantañca nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati paribhāsati. [870] Atha kho bhikkhave mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi bhayā nu maghavā sakka dubbalyena 1- titikkhasi suṇanto pharusaṃ vācaṃ sammukhā vepacittinoti.


             The Pali Tipitaka in Roman Character Volume 15 page 320-324. https://84000.org/tipitaka/read/roman_item.php?book=15&item=863&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=863&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=863&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=863&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=863              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]