ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                   Tatiyaṃ māyāsuttaṃ
     [950]   Sāvatthīnidānaṃ  .  bhūtapubbaṃ  bhikkhave  vepacitti  asurindo
ābādhiko  ahosi  dukkhito  bāḷhagilāno  .  atha  kho  bhikkhave  sakko
devānamindo   yena  vepacitti  asurindo  tenupasaṅkami  gilānapucchako .
Addasā    kho    bhikkhave   vepacitti   asurindo   sakkaṃ   devānamindaṃ
dūratova    āgacchantaṃ    disvāna    sakkaṃ    devānamindaṃ    etadavoca
tikiccha   maṃ  devānamindāti  .  vācehi  maṃ  vepacitti  sambarimāyanti .
Na   tāvāhaṃ   vācemi   yāvāhaṃ   mārisa  asure  paṭipucchāmīti  .  atha
kho   bhikkhave   vepacitti  asurindo  asure  paṭipucchi  vācemahaṃ  mārisā
sakkaṃ   devānamindaṃ   sambarimāyanti   .  mā  kho  tvaṃ  mārisa  vācesi
sakkaṃ devānamindaṃ sambarimāyanti.
     [951]  Atha  kho  bhikkhave  vepacitti  asurindo  sakkaṃ devānamindaṃ

--------------------------------------------------------------------------------------------- page351.

Gāthāya ajjhabhāsi māyāvī maghavā sakka devarājā sujampati upeti nirayaṃ ghoraṃ sambarova sataṃ samanti. Catutthaṃ accayasuttaṃ [952] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena dve bhikkhū sampayojesuṃ . tatreko bhikkhu accasarā . atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti . so bhikkhu na paṭiggaṇhāti. [953] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante dve bhikkhū sampayojesuṃ tatreko bhikkhu accasarā atha kho bhante so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti so bhikkhu na paṭiggaṇhātīti. [954] Dveme bhikkhave bālā . yo ca accayaṃ accayato na passati yo ca accayaṃ desentassa yathādhammaṃ na paṭiggaṇhāti . Ime kho bhikkhave dve bālā . dveme bhikkhave paṇḍitā . Yo ca accayaṃ accayato passati yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti. Ime kho bhikkhave dve paṇḍitā.

--------------------------------------------------------------------------------------------- page352.

[955] Bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi kodho vo vasamāyātu mā ca mitte hi vo jarā agarahiyaṃ mā garahittha mā ca bhāsittha pesuṇaṃ atha pāpajanaṃ kodho pabbatovābhimaddatīti. Pañcamaṃ akkodhasuttaṃ [956] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū .pe. [957] Bhagavā etadavoca bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi mā vo kodho ajjhabhavi mā ca kujjhittha kujjhataṃ akkodho avihiṃsā ca ariyesu vasatī 1- sadā atha pāpajanaṃ kodho pabbatovābhimaddatīti. Sakkapañcakaṃ. Tassuddānaṃ ghatvā dubbaṇṇiyamāyā accayena akkodhano desitaṃ buddhaseṭṭhena idaṃ sakkapañcakaṃ. Sakkasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. ca paṭipadā.

--------------------------------------------------------------------------------------------- page353.

Ekādasasaṃyuttaṃ devatā devaputto ca rājā māro ca bhikkhunī brahmā brāhmaṇavaṅgīso vanayakkhena vāsavoti. Sagāthavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 15 page 350-353. https://84000.org/tipitaka/read/roman_item.php?book=15&item=950&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=950&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=950&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=950&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=950              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]