ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [846] Kathaṃ nudāni puccheyyaṃ           puthū samaṇabrāhmaṇe
               yohaṃ ajja pajānāmi          yo attho samparāyiko
               atthāya vata me buddho        vāsāyāḷavimāgamā 2-
               yohaṃ ajja pajānāmi          yattha dinnaṃ mahapphalaṃ
               so ahaṃ vicarissāmi             gāmā gāmaṃ purā puraṃ
               namassamāno sambuddhaṃ       dhammassa ca sudhammatanti.
                              Yakkhasaṃyuttaṃ samattaṃ.
                                     Tassuddānaṃ
         indako sakkasūci ca                 maṇibhaddo ca sānu ca
         piyaṅkarapunabbasu                     sudatto ca dve sukkā cīrā
         āḷavakena dvādasāti.
                     ------------
@Footnote: 1 Yu. sussūsā labhate paññā. 2 Yu. ...vimāgato.
                                 Sakkasaṃyuttaṃ
                             paṭhamavaggo paṭhamo
                                   ----------
                               paṭhamaṃ suvīrasuttaṃ
     [847]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [848]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  asurā  deve
abhiyaṃsu   .   atha   kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ
āmantesi   ete   tāta   suvīra  asurā  deve  abhiyanti  gaccha  tāta
suvīra   asure  paccuyyāhīti  .  evaṃ  bhaddantavāti  kho  bhikkhave  suvīro
devaputto   sakkassa   devānamindassa  paṭissutvā  pamādaṃ  āpādesi .
Dutiyampi  kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ  āmantesi
ete   tāta  suvīra  asurā  deve  abhiyanti  gaccha  tāta  suvīra  asure
paccuyyāhīti   .   evaṃ   bhaddantavāti  kho  bhikkhave  suvīro  devaputto
sakkassa   devānamindassa   paṭissutvā   dutiyampi   pamādaṃ  āpādesi .
Tatiyampi  kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ  āmantesi
ete   tāta  suvīra  asurā  deve  abhiyanti  gaccha  tāta  suvīra  asure
Paccuyyāhīti   .   evaṃ   bhaddantavāti  kho  bhikkhave  suvīro  devaputto
sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi.
     [849]  Atha  kho  bhikkhave  sakko  devānamindo  suvīraṃ  devaputtaṃ
gāthāya ajjhabhāsi
               anuṭṭhahaṃ avāyāmaṃ              sukhaṃ yatrādhigacchati
               suvīra tattha gacchāhi            mañca tattheva pāpayāti.
     [850] Alasvāyaṃ 1- anuṭṭhātā     na ca kiccāni kāraye
               sabbakāmasamiddhassa           tamme sakka varaṃ disāti.
     [851] Yatthālaso anuṭṭhātā        accantasukhamedhati
               suvīra tattha gacchāhi            mañca tattheva pāpayāti.
     [852] Akammunā devaseṭṭha          sakka vindemu yaṃ sukhaṃ
               asokaṃ anupāyāsaṃ               tamme sakka varaṃ disāti.
     [853] Sace atthi akammena           koci kvaci na jīvati
               nibbānassa hi so maggo   suvīra tattha gacchāhi
               .................                      mañca tattheva pāpayāti.



             The Pali Tipitaka in Roman Character Volume 15 page 316-318. https://84000.org/tipitaka/read/roman_item.php?book=15&item=846&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=846&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=846&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=846&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=846              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]