ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [845] Saddahāno arahataṃ            dhammaṃ nibbānapattiyā
@Footnote: 1 ghatvāvaggassa vittasutte kathaṃjīvīti ... paññājīvīti dissanti.

--------------------------------------------------------------------------------------------- page316.

Sussūsaṃ 1- labhate paññaṃ appamatto vicakkhaṇo paṭirūpakārī dhuravā uṭṭhātā vindate dhanaṃ saccena kittiṃ pappoti dadaṃ mittāni ganthati yassete caturo dhammā saddhassa gharamesino saccaṃ dhammo dhiti cāgo sa ve pecca na socati iṅgha aññepi pucchassu puthū samaṇabrāhmaṇe yadi saccā damā cāgā khantyā bhiyyodha vijjatīti. [846] Kathaṃ nudāni puccheyyaṃ puthū samaṇabrāhmaṇe yohaṃ ajja pajānāmi yo attho samparāyiko atthāya vata me buddho vāsāyāḷavimāgamā 2- yohaṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ so ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammatanti. Yakkhasaṃyuttaṃ samattaṃ. Tassuddānaṃ indako sakkasūci ca maṇibhaddo ca sānu ca piyaṅkarapunabbasu sudatto ca dve sukkā cīrā āḷavakena dvādasāti. ------------ @Footnote: 1 Yu. sussūsā labhate paññā. 2 Yu. ...vimāgato.

--------------------------------------------------------------------------------------------- page317.

Sakkasaṃyuttaṃ paṭhamavaggo paṭhamo ---------- paṭhamaṃ suvīrasuttaṃ [847] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [848] Bhagavā etadavoca bhūtapubbaṃ bhikkhave asurā deve abhiyaṃsu . atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi ete tāta suvīra asurā deve abhiyanti gaccha tāta suvīra asure paccuyyāhīti . evaṃ bhaddantavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi . Dutiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi ete tāta suvīra asurā deve abhiyanti gaccha tāta suvīra asure paccuyyāhīti . evaṃ bhaddantavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi pamādaṃ āpādesi . Tatiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi ete tāta suvīra asurā deve abhiyanti gaccha tāta suvīra asure

--------------------------------------------------------------------------------------------- page318.

Paccuyyāhīti . evaṃ bhaddantavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi. [849] Atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi anuṭṭhahaṃ avāyāmaṃ sukhaṃ yatrādhigacchati suvīra tattha gacchāhi mañca tattheva pāpayāti. [850] Alasvāyaṃ 1- anuṭṭhātā na ca kiccāni kāraye sabbakāmasamiddhassa tamme sakka varaṃ disāti. [851] Yatthālaso anuṭṭhātā accantasukhamedhati suvīra tattha gacchāhi mañca tattheva pāpayāti. [852] Akammunā devaseṭṭha sakka vindemu yaṃ sukhaṃ asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti.


             The Pali Tipitaka in Roman Character Volume 15 page 315-318. https://84000.org/tipitaka/read/roman_item.php?book=15&item=845&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=845&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=845&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=845&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=845              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]