ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Aṅgulimālasuttaṃ
     [521]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
rañño    pasenadissa   kosalassa   vijite   coro   aṅgulimālo   nāma
hoti  luddo  lohitapāṇī  hatapahate  niviṭṭho  adayāpanno  pāṇabhūtesu .
Tena   gāmāpi   agāmā   katā   nigamāpi   anigamā   katā  janapadāpi
ajanapadā  katā  .  so  manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.
Atha   kho   bhagavā   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  sāvatthiṃ
piṇḍāya     pāvisi     sāvatthiyaṃ     piṇḍāya    caritvā    pacchābhattaṃ
piṇḍapātapaṭikkanto     senāsanaṃ    saṃsāmetvā    pattacīvaraṃ    ādāya
yena   coro   aṅgulimālo   tenaddhānamaggaṃ  paṭipajji  .  addasaṃsu  1-
kho    gopālakā    pasupālakā   kassakā   padhāvino   bhagavantaṃ   yena
coro        aṅgulimālo        tenaddhānamaggapaṭipannaṃ       disvāna
bhagavantaṃ    etadavocuṃ   mā   samaṇa   etaṃ   maggaṃ   paṭipajji   etasmiṃ
samaṇa    magge    coro    aṅgulimālo    nāma   luddo   lohitapāṇī
hatapahate   niviṭṭho   adayāpanno   pāṇabhūtesu   tena  gāmāpi  agāmā
katā    nigamāpi   anigamā   katā   janapadāpi   ajanapadā   katā   so
manusse   vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ   dhāreti  etañhi  samaṇa
maggaṃ   dasapi   purisā   vīsampi   purisā   tiṃsampi   purisā   cattāḷīsampi
@Footnote: 1 Yu. addasāsuṃ.
Purisā    saṅgaritvā    1-   saṅgaritvā   paṭipajjanti   tepi   corassa
aṅgulimālassa   hatthatthaṃ   gacchantīti   .  evaṃ  vutte  bhagavā  tuṇhībhūto
agamāsi.
     [522]   Dutiyampi  kho  gopālakā  pasupālakā  kassakā  padhāvino
bhagavantaṃ    etadavocuṃ   mā   samaṇa   etaṃ   maggaṃ   paṭipajji   etasmiṃ
samaṇa    magge    coro    aṅgulimālo    nāma   luddo   lohitapāṇī
hatapahate   niviṭṭho   adayāpanno   pāṇabhūtesu   tena  gāmāpi  agāmā
katā   nigamāpi  anigamā  katā  janapadāpi  ajanapadā  katā  so  manusse
vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ   dhāreti   etañhi   samaṇa   maggaṃ
dasapi   purisā   vīsampi   purisā   tiṃsampi   purisā   cattāḷīsampi  purisā
saṅgaritvā    saṅgaritvā    paṭipajjanti   tepi   corassa   aṅgulimālassa
hatthatthaṃ gacchantīti. Atha 2- kho bhagavā tuṇhībhūto agamāsi.
     [523]   Tatiyampi  kho  gopālakā  pasupālakā  kassakā  padhāvino
bhagavantaṃ   etadavocuṃ   mā   samaṇa  etaṃ  maggaṃ  paṭipajji  etasmiṃ  samaṇa
magge    coro   aṅgulimālo   nāma   luddo   lohitapāṇī   hatapahate
niviṭṭho    adayāpanno   pāṇabhūtesu   tena   gāmāpi   agāmā   katā
nigamāpi   anigamā   katā   janapadāpi   ajanapadā   katā   so  manusse
vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ   dhāreti   etañhi   samaṇa   maggaṃ
dasapi   purisā   vīsampi   purisā   tiṃsampi   purisā   cattāḷīsampi  purisā
@Footnote: 1 Sī. saṃharitvā .   2 Yu. dutiyampi.
Saṅgaritvā    saṅgaritvā    paṭipajjanti   tepi   corassa   aṅgulimālassa
hatthatthaṃ gacchantīti. Atha kho bhagavā tuṇhībhūto agamāsi.
     [524]   Addasā   kho   coro   aṅgulimālo  bhagavantaṃ  dūratova
āgacchantaṃ   .   disvānassa   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ
vata   bho   imañhi   maggaṃ  dasapi  purisā  vīsampi  purisā  tiṃsampi  purisā
cattāḷīsampi   purisā   [1]-   saṅgaritvā   2-  saṅgaritvā  paṭipajjanti
tepi   mama   hatthatthaṃ  gacchanti  atha  ca  panāyaṃ  samaṇo  eko  adutiyo
pasayha    maññe    āgacchati    yannūnāhaṃ    [3]-    samaṇaṃ    jīvitā
voropeyyanti   .   atha   kho  coro  aṅgulimālo  asicammaṃ  gahetvā
dhanukalāpaṃ    sannayhitvā    bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi  .
Atha   kho   bhagavā   tathārūpaṃ   iddhābhisaṅkhāraṃ  abhisaṅkhāresi  4-  yathā
coro   aṅgulimālo   bhagavantaṃ   pakatiyā   gacchantaṃ   sabbathāmena   5-
gacchanto   na  sakkoti  sampāpuṇituṃ  .  atha  kho  corassa  aṅgulimālassa
etadahosi   acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho  ahañhi  pubbe  hatthiṃpi
dhāvantaṃ   anupatitvā   gaṇhāmi   assaṃpi   dhāvantaṃ   anupatitvā  gaṇhāmi
rathaṃpi    dhāvantaṃ    anupatitvā   gaṇhāmi   migaṃpi   dhāvantaṃ   anupatitvā
gaṇhāmi    atha    ca    panāhaṃ    imaṃ    samaṇaṃ    pakatiyā    gacchantaṃ
sabbathāmena   gacchanto   na   sakkomi   sampāpuṇitunti   .  ṭhitova  6-
bhagavantaṃ   etadavoca   tiṭṭha   samaṇa   tiṭṭha   samaṇāti   .   ṭhito  ahaṃ
aṅgulimāla tvañca tiṭṭhāti.
@Footnote: 1 Yu. etthantare paṇṇāsampi purisāti dissanti .  2 Yu. saṃharitvā.
@3 Yu. etthantare imanti dissati. 4 Yu. abhisaṅkhāsi. 5 yu sabbatthāmena.
@6 Yu. vasaddo natthi.
     [525]   Atha   kho   corassa   aṅgulimālassa   etadahosi  ime
kho    samaṇā    sakyaputtiyā    saccavādino    saccapaṭiññā   atha   ca
panāyaṃ   samaṇo   gacchaṃyevāha   ṭhito   ahaṃ  aṅgulimāla  tvañca  tiṭṭhāti
yannūnāhaṃ imaṃ samaṇaṃ puccheyyanti.
     {525.1} Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi
              gacchaṃ vadesi samaṇaṭṭhitomhi
              mamañca brūsi ṭhitamaṭṭhitosi
              pucchāmi taṃ samaṇa etamatthaṃ
              kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi.
              Ṭhito ahaṃ aṅgulimāla sabbadā
              sabbesu bhūtesu nidhāya daṇḍaṃ
              tuvañca pāṇesu asaññatosi
              tasmā ṭhitohaṃ tuvamaṭṭhitosi.
              Cirassaṃ vata me mahito mahesī
              mahāvanaṃ samaṇa 1- paccupādi 2-
              sohaṃ carissāmi pajahissa 3- pāpaṃ
              sutvāna gāthaṃ tava dhammayuttaṃ
              itveva coro asimāvudhañca
              sobbhe papāte narake manvakāri 4-
@Footnote: 1 Sī. Yu. samaṇoyaṃ .   2 Yu. paccavādi .   3 Yu. cirassā pahāssaṃ.
@4 Yu. anvakārī.
              Avandi coro sugatassa pāde
              tattheva naṃ pabbajjaṃ ayāci.
              Buddho ca kho kāruṇiko mahesī
              yo satthā lokassa sadevakassa
              tamehi bhikkhūti tadā avoca
              eseva tassa ahu bhikkhubhāvoti.
Atha    kho   bhagavā   āyasmatā   aṅgulimālena   pacchāsamaṇena   yena
sāvatthī   tena  cārikaṃ  pakkāmi  .  anupubbena  cārikaṃ  caramāno  yena
sāvatthī tadavasari.
     [526]  Tatra  sudaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho  pana  samayena  rañño  pasenadissa  kosalassa
antepuradvāre       mahājanakāyo      sannipatitvā      uccāsaddo
mahāsaddo   hoti   coro   te   deva   vijite   aṅgulimālo   nāma
luddo    lohitapāṇī    hatapahate    niviṭṭho   adayāpanno   pāṇabhūtesu
tena   gāmāpi   agāmā   katā   nigamāpi   anigamā   katā  janapadāpi
ajanapadā   katā   so   manusse   vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ
dhāreti  taṃ  devo  paṭisedhetūti  .  atha  kho  rājā  pasenadi  kosalo
pañcamattehi    assasatehi    sāvatthiyā   nikkhamitvā   1-   divādivassa
yena  ārāmo  tena  pāvisi  yāvatikā  2- yānassa bhūmi yānena gantvā
yānā   paccorohitvā   3-   pattikova   yena   bhagavā   tenupasaṅkami
@Footnote: 1 Yu. nikkhami .   2 Yu. yāvatiko .  3 Yu. paccārohitvā.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [527]   Ekamantaṃ   nisinnaṃ   kho  rājānaṃ  pasenadikosalaṃ  bhagavā
etadavoca   kinnu   te  mahārāja  rājā  māgadho  seniyo  bimbisāro
kupito   vesālikā   vā   licchavī   aññe   vā  paṭirājānoti  .  na
kho   me   bhante   rājā   māgadho  seniyo  bimbisāro  kupito  napi
vesālikā   licchavī   napi   aññe   paṭirājāno   coro   me  bhante
vijite   aṅgulimālo   nāma   luddo   lohitapāṇī   hatapahate   niviṭṭho
adayāpanno    pāṇabhūtesu   tena   gāmāpi   agāmā   katā   nigamāpi
anigamā   katā   janapadāpi   ajanapadā   katā   so   manusse  vadhitvā
vadhitvā  aṅgulīnaṃ  mālaṃ  dhāreti  tāhaṃ  1- bhante paṭisedhissāmīti. Sace
pana   tvaṃ   mahārāja   aṅgulimālaṃ  passeyyāsi  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajitaṃ
virataṃ   pāṇātipātā   virataṃ  adinnādānā  virataṃ  musāvādā  ekabhattikaṃ
brahmacāriṃ    sīlavantaṃ    kalyāṇadhammaṃ    kinti    taṃ   kareyyāsīti  .
Abhivādeyyāma    vā   bhante   paccuṭṭheyyāma   vā   āsanena   vā
nimanteyyāma    abhinimanteyyāma    vā    naṃ    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi    dhammikaṃ    vā   assa   rakkhāvaraṇaguttiṃ
saṃvidaheyyāma     kuto    panassa    bhante    dussīlassa    pāpadhammassa
evarūpo sīlasaṃyamo bhavissatīti.
     [528]  Tena  kho  pana  samayena  āyasmā  aṅgulimālo  bhagavato
@Footnote: 1 Yu. nāhaṃ.
Avidūre   nisinno   hoti  .  atha  kho  bhagavā  dakkhiṇabāhaṃ  paggahetvā
rājānaṃ   pasenadikosalaṃ   etadavoca  eso  mahārāja  aṅgulimāloti .
Atha   kho   rañño   pasenadissa  kosalassa  ahudeva  bhayaṃ  ahu  chambhitattaṃ
ahu   lomahaṃso   .   atha   kho   bhagavā   rājānaṃ  pasenadikosalaṃ  bhītaṃ
saṃviggalomahaṭṭhajātaṃ   viditvā   rājānaṃ   pasenadikosalaṃ   etadavoca  mā
bhāyi  mahārāja  mā  bhāyi  mahārāja  natthi  te  ito  1-  bhayanti .
Atha    kho   rañño   pasenadissa   kosalassa   yaṃ   ahosi   bhayaṃ   vā
chambhitattaṃ   vā   lomahaṃso   vā   so   paṭippassambhi   .   atha   kho
rājā    pasenadi    kosalo   yenāyasmā   aṅgulimālo   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    aṅgulimālaṃ    etadavoca    ayyo   no
bhante  aṅgulimāloti  .  evaṃ  mahārājāti . Kathaṃgotto [2]- ayyassa
pitā   kathaṃgottā   ayyassa   mātāti  .  gaggo  kho  mahārāja  pitā
mantānī   mātāti   .   abhiramatu   bhante  ayyo  gaggo  mantānīputto
ahamayyassa      gaggassa      mantānīputtassa     ussukkaṃ     karissāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti    .    tena   kho
pana   samayena   āyasmā   aṅgulimālo   āraññako  hoti  piṇḍapātiko
paṃsukūliko   tecīvariko   .   atha   kho  āyasmā  aṅgulimālo  rājānaṃ
pasenadikosalaṃ etadavoca alaṃ mahārāja paripuṇṇaṃ me ticīvaranti.
     [529]  Atha  kho  rājā  pasenadi kosalo yena bhagavā tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
@Footnote: 1 Yu. ato .   2 Yu. etthantare bhanteti dissati.
Ekamantaṃ   nisinno   kho  rājā  pasenadi  kosalo  bhagavantaṃ  etadavoca
acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvañcidaṃ  bhante  bhagavā  adantānaṃ
dametā   asamentānaṃ   1-   sametā   apparinibbutānaṃ   parinibbāpetā
yaṃ   hi   mayaṃ   bhante   nāsakkhimhā   daṇḍenapi  satthenapi  dametuṃ  so
bhagavatā   adaṇḍena   asatthena   2-   danto   handadāni   mayaṃ  bhante
gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti  .  yassadāni  [3]-  mahārāja
kālaṃ   maññasīti   .   atha  kho  rājā  pasenadi  kosalo  uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [530]  Atha  kho  āyasmā  aṅgulimālo  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya  pāvisi  .  addasā  kho  āyasmā
aṅgulimālo    sāvatthiyaṃ    sapadānaṃ    piṇḍāya    caramāno    aññataraṃ
itthiṃ   mūḷhagabbhaṃ   visātagabbhaṃ   .   disvānassa   etadahosi   kilissanti
vata   bho  sattā  kilissanti  vata  bho  sattāti  .  atha  kho  āyasmā
aṅgulimālo      sāvatthiyaṃ      piṇḍāya      caritvā      pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   aṅgulimālo  bhagavantaṃ  etadavoca  idhāhaṃ  bhante  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaraṃ   ādāya   sāvatthiṃ   piṇḍāya   pāvisiṃ   addasaṃ
kho   ahaṃ   bhante   sāvatthiyaṃ   sapadānaṃ   piṇḍāya   caramāno  aññataraṃ
itthiṃ    mūḷhagabbhaṃ   visātagabbhaṃ   disvāna   me   etadahosi   kilissanti
@Footnote: 1 Yu. asantānaṃ .   2 Yu. asattheneva .   3 Yu. etthantare tvanti dissati.
Vata bho sattā kilissanti vata bho sattāti.
     [531]  Tenahi  tvaṃ  aṅgulimāla  yena  sā  itthī 1- tenupasaṅkama
upasaṅkamitvā  taṃ  itthiṃ  evaṃ  vadehi  yatohaṃ  bhagini  jāto  nābhijānāmi
sañcicca   pāṇaṃ   jīvitā  voropetā  tena  saccena  sotthi  te  hotu
sotthi   gabbhassāti   .   so  hi  nūna  me  bhante  sampajānamusāvādo
bhavissati  mayā  hi  bhante  bahū  sañcicca  pāṇā  jīvitā  voropitāti .
Tenahi  tvaṃ  aṅgulimāla  yena  sā  itthī  2-  tenupasaṅkama upasaṅkamitvā
taṃ  itthiṃ  evaṃ  vadehi  yatohaṃ  bhagini  ariyāya jātiyā jāto nābhijānāmi
sañcicca  pāṇaṃ  jīvitā  voropetā  tena  saccena sotthi te hotu sotthi
gabbhassāti   .   evaṃ   bhanteti   kho  āyasmā  aṅgulimālo  bhagavato
paṭissutvā   yena   sā   itthī   tenupasaṅkami   upasaṅkamitvā  taṃ  itthiṃ
etadavoca    yatohaṃ   bhagini   ariyāya   jātiyā   jāto   nābhijānāmi
sañcicca   pāṇaṃ   jīvitā  voropetā  tena  saccena  sotthi  te  hotu
sotthi gabbhassāti. Atha kho sotthitthiyā ahosi sotthi gabbhassa.
     [532]   Atha   kho   āyasmā   aṅgulimālo   eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
@Footnote: 1-2 katthaci potthake yena sāvatthīti pāṭho dissati.
Upasampajja    vihāsi   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti   abbhaññāsi   .   aññataro   kho   panāyasmā
aṅgulimālo arahataṃ ahosi.
     [533]  Atha  kho  āyasmā  aṅgulimālo  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ   1-   piṇḍāya  pāvisi  .  tena  kho  pana
samayena   aññenapi   leḍḍu   khitto   āyasmato  aṅgulimālassa  kāye
nipatati     aññenapi    daṇḍo    khitto    āyasmato    aṅgulimālassa
kāye   nipatati   aññenapi   sakkharā   khittā  āyasmato  aṅgulimālassa
kāye   nipatati   .   atha  kho  āyasmā  aṅgulimālo  bhinnena  sīsena
lohitena    gaḷantena    bhinnena    pattena   vipphālitāya   saṅghāṭiyā
yena   bhagavā   tenupasaṅkami   .   addasā   kho   bhagavā   āyasmantaṃ
aṅgulimālaṃ    dūratova    āgacchantaṃ   disvāna   āyasmantaṃ   aṅgulimālaṃ
etadavoca   adhivāsehi   tvaṃ   brāhmaṇa   adhivāsehi   tvaṃ   brāhmaṇa
yassa   kho   tvaṃ   kammassa  vipākena  bahūni  vassāni  bahūni  vassasatāni
bahūni    vassasahassāni    niraye    paceyyāsi   tassa   tvaṃ   brāhmaṇa
kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesīti.
     [534]   Atha   kho  āyasmā  aṅgulimālo  rahogato  paṭisallīno
vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
         yo ca pubbe pamajjitvā      pacchā so nappamajjati
         somaṃ lokaṃ pabhāseti             abbhāmuttova candimā
@Footnote: 1 Yu. sāvatthiṃ.
         Yassa pāpaṃ kataṃ kammaṃ             kusalena pithīyati
         somaṃ lokaṃ pabhāseti             abbhāmuttova candimā
         yo have daharo bhikkhu           yuñjati buddhasāsane
         somaṃ lokaṃ pabhāseti            abbhāmuttova candimā
                disā hi me dhammakathaṃ suṇantu
                disā hi me yuñjantu buddhasāsane
                disā hi me te manujā 1- bhajantu
                ye dhammamevādapayanti santo
         disā hi me khantivodānaṃ 2-    avirodhappasaṃsanaṃ 3-
         suṇantu dhammaṃ kālena                tañca anuvidhiyantu
         na hi jātu so mamaṃ hiṃse             aññaṃ vā pana kañci naṃ
         pappuyya paramaṃ santiṃ                  rakkheyya tasathāvare
                udakañhi nayanti nettikā
                usukārā namayanti tejanaṃ
                dāruṃ namayanti tacchakā
                attānaṃ damayanti paṇḍitā
         daṇḍeneke damayanti            aṅkusebhi kasāhi ca
         adaṇḍena asatthena            ahaṃ daṇḍomhi 4- tādinā
         ahiṃsakoti me nāmaṃ               hiṃsakassa pure sato
         ajjāhaṃ saccanāmomhi       na naṃ hiṃsāmi kañci naṃ
@Footnote: 1 Yu. manusse .   2 Yu. khantivādānaṃ .   3 Yu. avirodhappasaṃsīnaṃ.
@4 Yu. dantomhi.
         Coro ahaṃ pure āsiṃ              aṅgulimāloti vissuto
         vuyhamāno mahoghena           buddhaṃ saraṇamāgamaṃ
         lohitapāṇī pure āsiṃ          aṅgulimāloti vissuto
         saraṇagamanaṃpassa                    bhavanetti samūhatā
         tādisaṃ kammaṃ katvāna            bahuṃ duggatigāminaṃ
         phuṭṭho kammavipākena            anaṇo bhuñjāmi bhojanaṃ
         pamādamanuyuñjanti               bālā dummedhino janā
         appamādañca medhāvī           dhanaṃ seṭṭhaṃva rakkhati
         mā pamādamanuyuñjetha           mā kāmaratisanthavaṃ
         appamatto hi jhāyanto      pappoti vipulaṃ sukhaṃ
         svāgataṃ 1- nāpagataṃ             nayidaṃ dummanti taṃ mama
         suvibhattesu 2- dhammesu        yaṃ seṭṭhaṃ tadupāgamaṃ
         svāgataṃ 3- nāpagataṃ            nayidaṃ dummanti taṃ mama
         tisso vijjā anuppattā    kataṃ buddhassa sāsananti.
                   Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                        ----------
@Footnote: 1-3 Yu. sāgataṃ .   2 Yu. paṭibhattesu.
                       Piyajātikasuttaṃ
     [535]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññatarassa    gahapatissa    ekaputtako    piyo    manāpo    kālakato
hoti   .   tassa   kālakiriyāya   neva   kammantā   paṭibhanti  na  bhattaṃ
paṭibhāti   .   so   āḷahanaṃ  gantvā  gantvā  kandati  kahaṃ  ekaputtaka
kahaṃ  ekaputtakāti  .  atha  kho  so  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [536]   Ekamantaṃ   nisinnaṃ   kho  taṃ  gahapatiṃ  bhagavā  etadavoca
na  kho  te  gahapati  sake  citte  ṭhitassa indriyāni atthi te indriyānaṃ
aññathattanti    .    kiṃ    hi   me   bhante   indriyānaṃ   nāññathattaṃ
bhavissati    mayhañhi   bhante   ekaputtako   piyo   manāpo   kālakato
tassa   kālakiriyāya   neva   kammantā   paṭibhanti   na   bhattaṃ   paṭibhāti
sohaṃ   āḷahanaṃ   gantvā   gantvā   kandāmi   kahaṃ   ekaputtaka   kahaṃ
ekaputtakāti   .   evametaṃ   gahapati  evametaṃ  gahapati  piyajātikā  hi
gahapati  sokaparidevadukkhadomanassupāyāsā  piyappabhūtikāti  1-  .  tassa 2-
kho   nāmetaṃ   bhante  evaṃ  bhante  bhavissati  piyajātikā  sokaparideva-
dukkhadomanassupāyāsā    piyappabhūtikā    piyajātikā   hi   kho   bhante
ānandasomanassā   piyappabhūtikāti   .   atha   kho  so  gahapati  bhagavato
@Footnote: 1 Yu. sabbattha piyappabhavikāti .   2 Yu. kassa.
Bhāsitaṃ anabhinanditvā appaṭikkositvā 1- uṭṭhāyāsanā pakkāmi.
     [537]   Tena  kho  pana  samayena  sambahulā  akkhadhuttā  bhagavato
avidūre  akkhehi  dibbanti  .  atha  kho  so  gahapati yena te akkhadhuttā
tenupasaṅkami    upasaṅkamitvā    te    akkhadhutte   etadavoca   idhāhaṃ
bhonto   yena   samaṇo   gotamo   tenupasaṅkamiṃ   upasaṅkamitvā   samaṇaṃ
gotamaṃ  abhivādetvā  ekamantaṃ  nisīdiṃ  ekamantaṃ  nisinnaṃ  kho  maṃ bhonto
samaṇo  gotamo  etadavoca  na  kho  [2]-  gahapati  sake  citte ṭhitassa
indriyāni atthi te indriyānaṃ aññathattanti
     {537.1}  evaṃ vutte ahaṃ bhonto samaṇaṃ gotamaṃ etadavocaṃ kiṃ hi me
bhante   indriyānaṃ   nāññathattaṃ  bhavissati  mayhaṃ  hi  bhante  ekaputtako
piyo   manāpo   kālakato  tassa  kālakiriyāya  neva  kammantā  paṭibhanti
na   bhattaṃ  paṭibhāti  sohaṃ  3-  āḷahanaṃ  gantvā  gantvā  kandāmi  kahaṃ
ekaputtaka   kahaṃ   ekaputtakāti   evametaṃ   gahapati   evametaṃ  gahapati
piyajātikā       hi       gahapati      sokaparidevadukkhadomanassupāyāsā
piyappabhūtikāti   tassa   4-  kho  nāmetaṃ  bhante  evaṃ  bhante  bhavissati
piyajātikā         sokaparidevadukkhadomanassupāyāsā        piyappabhūtikā
piyajātikā    hi    kho    bhante    ānandasomanassā    piyappabhūtikāti
atha    khohaṃ    bhonto    samaṇassa   gotamassa   bhāsitaṃ   anabhinanditvā
appaṭikkositvā   5-   uṭṭhāyāsanā   pakkāminti  .  evametaṃ  gahapati
evametaṃ     gahapati    piyajātikā    hi    gahapati    ānandasomanassā
@Footnote: 1-5 Yu. paṭikkositvā .   2 Yu. etthantare teti dissati .   3 Yu. so.
@4 Yu. kassa. bhanteti natthi.
Piyappabhūtikāti   .   atha   kho   so  gahapati  sameti  me  akkhadhuttehīti
pakkāmi.
     [538]  Atha  kho  idaṃ  kathāvatthuṃ  anupubbena rājantepuraṃ pāvisi.
Atha   kho   rājā  pasenadi  kosalo  mallikaṃ  deviṃ  āmantesi  idante
mallike    samaṇena   gotamena   bhāsitaṃ   piyajātikā   sokaparidevadukkha-
domanassupāyāsā   piyappabhūtikāti   .   sace   taṃ   mahārāja  bhagavatā
bhāsitaṃ   evametanti   .   evamevaṃ  panāyaṃ  mallikā  yaññadeva  samaṇo
gotamo   bhāsati   taṃ   tadevassa   abbhanumodati   sace   taṃ   mahārāja
bhagavatā   bhāsitaṃ  evametanti  .  seyyathāpi  nāma  ācariyo  yaññadeva
antevāsissa   bhāsati   taṃ  tadevassa  antevāsī  abbhanumodati  evametaṃ
ācariya   evametaṃ   ācariyāti  evameva  kho  tvaṃ  mallike  yaññadeva
samaṇo    gotamo    bhāsati   taṃ   tadevassa   abbhanumodasi   sace   taṃ
mahārāja bhagavatā bhāsitaṃ evametanti cara pire mallike vinassāti.
     [539]  Atha  kho  mallikā  devī  nāḷijaṅghaṃ  brāhmaṇaṃ  āmantesi
ehi    tvaṃ    brāhmaṇa   yena   bhagavā   tenupasaṅkama   upasaṅkamitvā
mama   vacanena   bhagavato  pāde  sirasā  vandāhi  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ  balaṃ  phāsuvihāraṃ  puccha  mallikā  bhante  devī  bhagavato  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchatīti  evañca  vadehi  bhāsitā  nu  kho  bhante  bhagavato  1-  esā
vācā    piyajātikā    sokaparidevadukkhadomanassupāyāsā    piyappabhūtikāti
@Footnote: 1 Yu. bhagavatā.
Yathā  [1]-  te  bhagavā byākaroti taṃ sādhukaṃ uggahetvā mamāroceyyāsi
na  hi  tathāgatā  vitathaṃ  bhaṇantīti . Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo
mallikāya   deviyā  paṭissutvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  nāḷijaṅgho  brāhmaṇo
bhagavantaṃ  etadavoca  mallikā  bho  gotama  devī  bhoto  gotamassa pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchati  evañca  vadeti  bhāsitā  nu  kho  bhante  bhagavā  esā  vācā
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     {539.1}  Evametaṃ  brāhmaṇa  evametaṃ  brāhmaṇa  piyajātikā hi
brāhmaṇa      sokaparidevadukkhadomanassupāyāsā     piyappabhūtikāti    .
Tadimināpetaṃ    brāhmaṇa    pariyāyena    veditabbaṃ   yathā   piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [540]     Bhūtapubbaṃ     brāhmaṇa     imissāyeva    sāvatthiyā
aññatarassā    itthiyā    mātā    kālamakāsi    .    sā    tassā
kālakiriyāya    ummattikā    khittacittā   rathiyāya   rathiyaṃ   siṅghāṭakena
siṅghāṭakaṃ   upasaṅkamitvā   evamāha   api   me   mātaraṃ  adassatha  api
me   mātaraṃ   adassathāti  .  imināpi  kho  etaṃ  brāhmaṇa  pariyāyena
veditabbaṃ      yathā     piyajātikā     sokaparidevadukkhadomanassupāyāsā
piyappabhūtikāti.
@Footnote: 1 Yu. etthantare casaddo dissati.
     {540.1}  Bhūtapubbaṃ  brāhmaṇa  imissāyeva sāvatthiyā aññatarassā
itthiyā  pitā  kālamakāsi  ...  bhātā  kālamakāsi ... Bhaginī kālamakāsi
...  putto  kālamakāsi  ... Dhītā kālamakāsi ... Sāmiko kālamakāsi.
Sā  tassa  kālakiriyāya  ummattikā  khittacittā  rathiyāya rathiyaṃ siṅghāṭakena
siṅghāṭakaṃ   upasaṅkamitvā  evamāha  api  me  sāmikaṃ  adassatha  api  me
sāmikaṃ  adassathāti  .  imināpi  kho  etaṃ  brāhmaṇa pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [541]   Bhūtapubbaṃ   brāhmaṇa  imissāyeva  sāvatthiyā  aññatarassa
purisassa   mātā   kālamakāsi   .  so  tassā  kālakiriyāya  ummattiko
khittacitto    rathiyāya    rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ   upasaṅkamitvā
evamāha   api   me  mātaraṃ  adassatha  api  me  mātaraṃ  adassathāti .
Imināpi   kho   etaṃ  brāhmaṇa  pariyāyena  veditabbaṃ  yathā  piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     {541.1}  Bhūtapubbaṃ  brāhmaṇa  imissāyeva  sāvatthiyā  aññatarassa
purisassa  pitā kālamakāsi ... Bhātā kālamakāsi ... Bhaginī kālamakāsi ...
Putto  kālamakāsi  ...  dhītā  kālamakāsi  ...  pajāpati  kālamakāsi.
So    tassā   kālakiriyāya   ummattiko   khittacitto   rathiyāya   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   upasaṅkamitvā   evamāha   api   me  pajāpatiṃ
adassatha   api   me   pajāpatiṃ   adassathāti   .   imināpi   kho  etaṃ
Brāhmaṇa   pariyāyena   veditabbaṃ   yathā   piyajātikā  sokaparidevadukkha-
domanassupāyāsā piyappabhūtikāti.
     [542]   Bhūtapubbaṃ   brāhmaṇa   imissāyeva  sāvatthiyā  aññatarā
itthī   ñātikulaṃ   agamāsi  .  tassā  te  ñātakā  sāmikaṃ  acchinditvā
aññassa  dātukāmā  sā  ca  taṃ  na  icchati  .  atha  kho  sā itthī 1-
sāmikaṃ   etadavoca   ime   mama   ayyaputta   ñātakā  taṃ  acchinditvā
aññassa  dātukāmā  ahañca  taṃ  na  icchāmīti  .  atha  kho  so  puriso
taṃ   itthiṃ   dvidhā   chetvā   attānaṃ   upphālesi  2-  ubho  pecca
bhavissāmāti  .  iminā  3-  kho  etaṃ  brāhmaṇa  pariyāyena  veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [543]   Atha   kho   nāḷijaṅgho   brāhmaṇo   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    yena    mallikā   devī
tenupasaṅkami    upasaṅkamitvā    yāvatako    ahosi    bhagavatā    saddhiṃ
kathāsallāpo   4-   sabbaṃ  mallikāya  deviyā  ārocesi  .  atha  kho
mallikā  devī  yena  rājā  pasenadi  kosalo  tenupasaṅkami upasaṅkamitvā
rājānaṃ   pasenadikosalaṃ   etadavoca   taṃ   kiṃ   maññasi  mahārāja  piyā
te  vajirī  kumārīti  .  evaṃ  mallike  piyā  me  vajirī  kumārīti . Taṃ
kiṃ   maññasi   mahārāja   vajiriyā   te   kumāriyā  vipariṇāmaññathābhāvā
@Footnote: 1 Yu. sāvatthiṃ .   2 Yu. uppāṭesi .   3 Yu. imināpi.
@4 Yu. etthantare tanti dissati.
Uppajjeyyuṃ    sokaparidevadukkhadomanassupāyāsāti    .    vajiriyā   me
mallike   kumāriyā   vipariṇāmaññathābhāvā   jīvitassapi   siyā   aññathattaṃ
kiṃ   pana   me   na  uppajjissanti  sokaparidevadukkhadomanassupāyāsāti .
Idaṃ   kho   taṃ   mahārāja   tena   bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena     sandhāya     bhāsitaṃ     piyajātikā    sokaparideva-
dukkhadomanassupāyāsā piyappabhūtikāti.
     [544]  Taṃ  kiṃ  maññasi  mahārāja  piyā te vāsabhakhattiyāti. Evaṃ
mallike  piyā  me  vāsabhakhattiyāti  .  taṃ  kiṃ  maññasi mahārāja vāsabhāya
te    khattiyāya    vipariṇāmaññathābhāvā    uppajjeyyuṃ    sokaparideva-
dukkhadomanassupāyāsāti    .   vāsabhāya   [1]-   mallike   khattiyāya
vipariṇāmaññathābhāvā    jīvitassapi    siyā    aññathattaṃ   kiṃ   pana   me
na    uppajjissanti   sokaparidevadukkhadomanassupāyāsāti   .   idaṃ   kho
taṃ  mahārāja  tena  bhagavatā  jānatā  passatā  arahatā  sammāsambuddhena
sandhāya      bhāsitaṃ     piyajātikā     sokaparidevadukkhadomanassupāyāsā
piyappabhūtikāti.
     [545]  Taṃ  kiṃ  maññasi  mahārāja  piyo  te viḍūḍabho senāpatīti.
Evaṃ  mallike  piyo  me  viḍūḍabho  senāpatīti  .  taṃ kiṃ maññasi mahārāja
viḍūḍabhassa     te    senāpatissa    vipariṇāmaññathābhāvā    uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti     .    viḍūḍabhassa    me    mallike
senāpatissa     vipariṇāmaññathābhāvā     jīvitassapi    siyā    aññathattaṃ
@Footnote: 1 Yu. etthantare meti dissati.
Kiṃ   pana   me   na  uppajjissanti  sokaparidevadukkhadomanassupāyāsāti .
Idaṃ   kho   taṃ   mahārāja   tena   bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena     sandhāya     bhāsitaṃ     piyajātikā    sokaparideva-
dukkhadomanassupāyāsā piyappabhūtikāti.
     [546]   Taṃ   kiṃ  maññasi  mahārāja  piyā  te  ahanti  .  evaṃ
mallike   piyā   mesi   tvanti  .  taṃ  kiṃ  maññasi  mahārāja  mayhante
vipariṇāmaññathābhāvā           uppajjeyyuṃ          sokaparidevadukkha-
domanassupāyāsāti   .   tuyhañhi   me   mallike  vipariṇāmaññathābhāvā
jīvitassapi    siyā    aññathattaṃ    kiṃ    pana   me   na   uppajjissanti
sokaparidevadukkhadomanassupāyāsāti   .   idaṃ   kho   taṃ  mahārāja  tena
bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena  sandhāya  bhāsitaṃ
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [547]   Taṃ   kiṃ  maññasi  mahārāja  piyā  te  kāsikosalāti .
Evaṃ    mallike    piyā   me   kāsikosalā   kāsikosalānaṃ   mallike
ānubhāvena   kāsikacandanaṃ   paccanubhoma  mālāgandhavilepanaṃ  dhāremāti .
Taṃ   kiṃ   maññasi   mahārāja   kāsikosalānaṃ   te   vipariṇāmaññathābhāvā
uppajjeyyuṃ   sokaparidevadukkhadomanassupāyāsāti  .  kāsikosalānañhi  1-
mallike      vipariṇāmaññathābhāvā     jīvitassapi     siyā     aññathattaṃ
kiṃ   pana   me   na  uppajjissanti  sokaparidevadukkhadomanassupāyāsāti .
Idaṃ   kho   taṃ   mahārāja   tena   bhagavatā  jānatā  passatā  arahatā
@Footnote: 1 Yu. etthantare meti dissati.
Sammāsambuddhena    sandhāya    bhāsitaṃ    piyajātikā    sokaparidevadukkha-
domanassupāyāsā piyappabhūtikāti 1-.
     [548]   Acchariyaṃ  mallike  abbhūtaṃ  mallike  yāvañca  so  bhagavā
paññāya  ativijjha  maññe  2-  passati  ehi  mallike  ācamehīti  3-.
Atha   kho   rājā  pasenadi  kosalo  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    yena    bhagavā    tenañjalimpaṇāmetvā    tikkhattuṃ   udānaṃ
udānesi    namo   tassa   bhagavato   arahato   sammāsambuddhassa   namo
tassa .pe. Sammāsambuddhassāti.
                   Piyajātikasuttaṃ sattamaṃ.
                           -------
@Footnote: 1 Yu. piyappabhavikāti .   2 Yu. paññāya .   3 Yu. ācāmehi.
                       Bāhitiyasuttaṃ
     [549]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya  pāvisi
sāvatthiyaṃ    piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena
pubbārāmo migāramātuyā pāsādo tenupasaṅkami divāvihārāya.
     [550]   Tena   kho   pana   samayena   rājā  pasenadi  kosalo
ekapuṇḍarīkaṃ   nāgaṃ   abhirūhitvā   sāvatthiyā   niyyāti   divādivassa .
Addasā   kho   rājā   pasenadi  kosalo  āyasmantaṃ  ānandaṃ  dūratova
āgacchantaṃ    disvā    sirivaḍḍhaṃ    mahāmattaṃ    āmantesi    āyasmā
no   eso   samma  sirivaḍḍha  ānandoti  .  evaṃ  mahārāja  āyasmā
eso   ānandoti   .   atha   kho  rājā  pasenadi  kosalo  aññataraṃ
purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa  yenāyasmā  ānando
tenupasaṅkami    upasaṅkamitvā    mama   vacanena   āyasmato   ānandassa
pāde   sirasā   vandāhi   rājā  bhante  pasenadi  kosalo  āyasmato
ānandassa   pāde   sirasā   vandatīti   evañca   vadehi   sace   kira
bhante   āyasmato   ānandassa   na  kiñci  accāyikaṃ  karaṇīyaṃ  āgametu
kira   bhante   [1]-  ānando  muhuttaṃ  anukampaṃ  upādāyāti  .  evaṃ
devāti   kho   so   puriso   rañño  pasenadissa  kosalassa  paṭissutvā
@Footnote: 1 Yu. etthantare āyasmāti dissati.
Yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
ānandaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho
so   puriso   āyasmantaṃ   ānandaṃ  etadavoca  rājā  bhante  pasenadi
kosalo  āyasmato  ānandassa  pāde  sirasā  vandati  [1]-  sace kira
bhante   āyasmato   ānandassa   na  kiñci  accāyikaṃ  karaṇīyaṃ  āgametu
kira   bhante   āyasmā   ānando   muhuttaṃ   anukampaṃ  upādāyāti .
Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
     [551]   Atha   kho  rājā  pasenadi  kosalo  yāvatikā  nāgassa
bhūmi   nāgena   gantvā   nāgā  paccorohitvā  pattikova  yenāyasmā
ānando   tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ  ānandaṃ  abhivādetvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  rājā  pasenadi  kosalo
āyasmantaṃ     ānandaṃ     etadavoca    sace    bhante    āyasmato
ānandassa   na   kiñci   accāyikaṃ   karaṇīyaṃ   sādhu   bhante   āyasmā
ānando    yena   aciravatiyā   nadiyā   tīraṃ   tenupasaṅkamatu   anukampaṃ
upādāyāti   .   adhivāsesi  kho  āyasmā  ānando  tuṇhībhāvena .
Atha  kho  āyasmā  ānando  yena  aciravatiyā  nadiyā  tīraṃ tenupasaṅkami
upasaṅkamitvā      aññatarasmiṃ      rukkhamūle     paññatte     āsane
nisīdi   .   atha   kho   rājā   pasenadi   kosalo  yāvatikā  nāgassa
bhūmi   nāgena   gantvā   nāgā  paccorohitvā  pattikova  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
@Footnote: 1 Yu. etthantare evañca vadetīti dissati.
Abhivādetvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito  kho  rājā
pasenadi    kosalo    āyasmantaṃ   ānandaṃ   etadavoca   idha   bhante
āyasmā   ānando   kaṭṭhatthare   1-   nisīdatūti   .   alaṃ  mahārāja
nisīda   tvaṃ   nisinno   ahaṃ   sake   āsaneti   .  nisīdi  kho  rājā
pasenadi kosalo paññatte āsane.
     [552]  Nisajja  kho  rājā  pasenadi  kosalo  āyasmantaṃ ānandaṃ
etadavoca  kinnu  kho  bhante  ānanda  so  bhagavā tathārūpaṃ kāyasamācāraṃ
samācareyya    yvāyaṃ    2-    kāyasamācāro   opārambho   samaṇehi
brāhmaṇehi   viññūhīti   .   na   kho   mahārāja  so  bhagavā  tathārūpaṃ
kāyasamācāraṃ    samācareyya    yvāyaṃ    kāyasamācāro    opārambho
samaṇehi  brāhmaṇehi  viññūhīti  .  kiṃ  pana  bhante  ānanda  so  bhagavā
tathārūpaṃ    vacīsamācāraṃ    .pe.   manosamācāraṃ   samācareyya   yvāyaṃ
manosamācāro   opārambho   samaṇehi   brāhmaṇehi   viññūhīti   .  na
kho   mahārāja  so  bhagavā  tathārūpaṃ  manosamācāraṃ  samācareyya  yvāyaṃ
manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.
     [553]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yañhi  mayaṃ  bhante
nāsakkhimhā   pañhena   paripūretuṃ   taṃ   bhante   āyasmatā  ānandena
pañhassa   veyyākaraṇena   paripūritaṃ   ye  te  bhante  bālā  abyattā
ananuvicca    appariyogāhetvā    paresaṃ    vaṇṇaṃ   vā   avaṇṇaṃ   vā
bhāsanti   na   mayantaṃ   sārato   paccāgacchāma   ye   ca   kho   te
@Footnote: 1 Yu. hatthatthare .   2 Yu. sabbattha yvāssāti dissati.
Bhante   paṇḍitā   byattā   1-   viyattā   2-   medhāvino  anuvicca
pariyogāhetvā   paresaṃ   vaṇṇaṃ   vā   avaṇṇaṃ   vā  bhāsanti  taṃ  mayaṃ
sārato paccāgacchāma
     {553.1}    katamo    pana    bhante   ānanda   kāyasamācāro
opārambho    samaṇehi    brāhmaṇehi    viññūhīti    .    yo    kho
mahārāja    kāyasamācāro    akusalo    .    katamo    pana   bhante
kāyasamācāro    akusalo   .   yo   kho   mahārāja   kāyasamācāro
sāvajjo   .   katamo   pana  bhante  kāyasamācāro  sāvajjo  .  yo
kho   mahārāja   kāyasamācāro   sabyāpajjho   .  katamo  pana  bhante
kāyasamācāro   sabyāpajjho   .   yo   kho  mahārāja  kāyasamācāro
dukkhavipāko   .   katamo   pana  bhante  kāyasamācāro  dukkhavipāko .
Yo    kho    mahārāja    kāyasamācāro   attabyābādhāyapi   saṃvattati
parabyābādhāyapi     saṃvattati     ubhayabyābādhāyapi     saṃvattati    tassa
akusalā     dhammā     abhivaḍḍhanti     kusalā     dhammā    parihāyanti
evarūpo   kho   pana   mahārāja   kāyasamācāro  opārambho  samaṇehi
brāhmaṇehi viññūhīti.
     {553.2}   Katamo   pana   bhante  ānanda  vacīsamācāro  .pe.
Manosamācāro    opārambho    samaṇehi    brāhmaṇehi   viññūhīti  .
Yo kho mahārāja manosamācāro akusalo.
     {553.3}  Katamo  pana  bhante  manosamācāro  akusalo. Yo kho
mahārāja  manosamācāro  sāvajjo  .  katamo  pana bhante manosamācāro
sāvajjo   .   yo   kho   mahārāja   manosamācāro  sabyāpajjho .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .   2 yu vyattā.
Katamo    pana   bhante   manosamācāro   sabyāpajjho   .   yo   kho
mahārāja    manosamācāro    dukkhavipāko   .   katamo   pana   bhante
manosamācāro   dukkhavipāko   .   yo   kho  mahārāja  manosamācāro
attabyābādhāyapi        saṃvattati       parabyābādhāyapi       saṃvattati
ubhayabyābādhāyapi    saṃvattati    tassa    akusalā    dhammā   abhivaḍḍhanti
kusalā   dhammā   parihāyanti   evarūpo   kho  mahārāja  manosamācāro
opārambho samaṇehi brāhmaṇehi viññūhīti.
     [554]   Kiṃ   nu  kho  bhante  ānanda  so  bhagavā  sabbesaṃyeva
akusalānaṃ    dhammānaṃ    pahānaṃ    vaṇṇetīti    .   sabbākusaladhammapahīno
kho   mahārāja   tathāgato   kusaladhammasamannāgato   1-  .  katamo  pana
bhante   ānanda   kāyasamācāro   anopārambho   samaṇehi  brāhmaṇehi
viññūhīti   .   yo   kho   mahārāja  kāyasamācāro  kusalo  .  katamo
pana  bhante  kāyasamācāro  kusalo  .  yo  kho mahārāja kāyasamācāro
anavajjo   .   katamo   pana   bhante   kāyasamācāro   anavajjo  .
Yo   kho   mahārāja   kāyasamācāro   abyāpajjho   .   katamo  pana
bhante  kāyasamācāro  abyāpajjho  .  yo  kho mahārāja kāyasamācāro
sukhavipāko   .   katamo   pana   bhante   kāyasamācāro  sukhavipāko .
Yo      kho     mahārāja     kāyasamācāro     nevattabyābādhāyapi
saṃvattati    na    parabyābādhāyapi    saṃvattati    na    ubhayabyābādhāyapi
saṃvattati      tassa      akusalā     dhammā     parihāyanti     kusalā
@Footnote: 1 Yu. kusaladhammasamannāgatoti.
Dhammā    abhivaḍḍhanti    evarūpo    kho    mahārāja    kāyasamācāro
anopārambho samaṇehi brāhmaṇehi viññūhīti.
     {554.1}   Katamo   pana   bhante  ānanda  vacīsamācāro  .pe.
Manosamācāro    anopārambho    samaṇehi   brāhmaṇehi   viññūhīti  .
Yo   kho   mahārāja   manosamācāro   kusalo  .  katamo  pana  bhante
manosamācāro  kusalo  .  yo  kho  mahārāja manosamācāro anavajjo.
Katamo   pana   bhante  manosamācāro  anavajjo  .  yo  kho  mahārāja
manosamācāro   abyāpajjho   .   katamo   pana  bhante  manosamācāro
abyāpajjho   .   yo   kho   mahārāja  manosamācāro  sukhavipāko .
Katamo   pana  bhante  manosamācāro  sukhavipāko  .  yo  kho  mahārāja
manosamācāro    nevattabyābādhāyapi    saṃvattati   na   parabyābādhāyapi
saṃvattati    na    ubhayabyābādhāyapi   saṃvattati   tassa   akusalā   dhammā
parihāyanti    kusalā   dhammā   abhivaḍḍhanti   evarūpo   kho   mahārāja
manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.
     [555]  Kinnu  kho  pana  bhante 1- ānanda so bhagavā sabbesaṃyeva
kusalānaṃ    dhammānaṃ    upasampadaṃ    vaṇṇetīti   .   sabbākusaladhammapahīno
kho mahārāja tathāgato kusaladhammasamannāgatoti.



             The Pali Tipitaka in Roman Character Volume 13 page 477-503. https://84000.org/tipitaka/read/roman_item.php?book=13&item=521&items=35              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=521&items=35&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=521&items=35              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=521&items=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=521              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]