ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                  Suttantapiṭake majjhimanikāyassa
                       dutiyo bhāgo
                        -------
                      majjhimapaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Gahapativaggo
                        ------
                       kandarakasuttaṃ
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  campāyaṃ viharati gaggarāya
pokkharaṇiyā  tīre  mahatā  bhikkhusaṅghena  saddhiṃ  .  atha  kho  pesso  ca
hatthārohaputto     kandarako     ca    paribbājako    yena    bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    pesso    hatthārohaputto    bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdi   .   kandarako   pana   paribbājako
bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-  vītisāretvā
ekamantaṃ aṭṭhāsi.
     {1.1}   Ekamantaṃ   ṭhito   kho  kandarako  paribbājako  tuṇhībhūtaṃ
tuṇhībhūtaṃ    2-    bhikkhusaṅghaṃ    anuviloketvā    bhagavantaṃ    etadavoca
acchariyaṃ    bho    gotama    abbhūtaṃ   bho   gotama   yāvañcīdaṃ   bhotā
@Footnote: 1 Sī. Yu. evaṃ. Ma. sāraṇīyaṃ .  2 Ma. ekameva dissati.
Gotamena  sammā  bhikkhusaṅgho  paṭipādito  yepi  te  bho  gotama  ahesuṃ
atītamaddhānaṃ      arahanto      sammāsambuddhā     tepi     bhagavanto
etaparamaṃyeva    sammā    bhikkhusaṅghaṃ   paṭipādesuṃ   seyyathāpi   etarahi
bhotā   gotamena   sammā   bhikkhusaṅgho   paṭipādito   yepi   te  bho
gotama     bhavissanti     anāgatamaddhānaṃ     arahanto    sammāsambuddhā
tepi    bhagavanto    etaparamaṃyeva   sammā   bhikkhusaṅghaṃ   paṭipādessanti
seyyathāpi     etarahi     bhotā    gotamena    sammā    bhikkhusaṅgho
paṭipāditoti.
     [2]   Evametaṃ  kandaraka  evametaṃ  kandaraka  yepi  te  kandaraka
ahesuṃ    atītamaddhānaṃ    arahanto    sammāsambuddhā   tepi   bhagavanto
etaparamaṃyeva    sammā    bhikkhusaṅghaṃ   paṭipādesuṃ   seyyathāpi   etarahi
mayā   sammā   bhikkhusaṅgho   paṭipādito   yepi  te  kandaraka  bhavissanti
anāgatamaddhānaṃ     arahanto     sammāsambuddhā     tepi     bhagavanto
etaparamaṃyeva     sammā     bhikkhusaṅghaṃ     paṭipādessanti    seyyathāpi
etarahi mayā sammā bhikkhusaṅgho paṭipādito
     {2.1}   santi   hi  kandaraka  bhikkhū  imasmiṃ  bhikkhusaṅghe  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā    1-    sammadaññāvimuttā    santi    pana    2-
kandaraka    bhikkhū    imasmiṃ    bhikkhusaṅghe    sekhā    3-   santatasīlā
santatavuttino    nipakā    nipakavuttino    te    catūsu    satipaṭṭhānesu
supatiṭṭhitacittā   4-   viharanti   katamesu   catūsu   idha   kandaraka  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
@Footnote: 1 Ma. parik...saṃyojanā .  2 Ma. hi .  3 Ma. sekkhā .  4 Ma. supaṭṭhita....
Loke    abhijjhādomanassaṃ   vedanāsu   vedanānupassī   viharati   ātāpī
sampajāno    satimā    vineyya    loke    abhijjhādomanassaṃ    citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ      dhammesu      dhammānupassī     viharati     ātāpī
sampajāno satimā vineyya loke abhijjhādomanassanti.
     [3]  Evaṃ  vutte  pesso  hatthārohaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bhante  abbhūtaṃ  bhante  yāva  supaññattā  cime  1-  cattāro
satipaṭṭhānā     sattānaṃ     visuddhiyā    sokaparidevānaṃ    samatikkamāya
dukkhadomanassānaṃ    atthaṅgamāya   2-   ñāyassa   adhigamāya   nibbānassa
sacchikiriyāya
     {3.1}  mayampi  hi  bhante  gihī  odātavasanā kālena kālaṃ imesu
catūsu   satipaṭṭhānesu   supatiṭṭhitacittā  viharāma  idha  mayaṃ  bhante  kāye
kāyānupassino    3-    viharāma    ātāpino   sampajānā   satimanto
vineyya    loke   abhijjhādomanassaṃ   vedanāsu   vedanānupassino   3-
viharāma     ātāpino    sampajānā    satimanto    vineyya    loke
abhijjhādomanassaṃ     citte     cittānupassino    viharāma    ātāpino
sampajānā    satimanto    vineyya   loke   abhijjhādomanassaṃ   dhammesu
dhammānupassino   viharāma   ātāpino   sampajānā   satimanto   vineyya
loke   abhijjhādomanassaṃ   acchariyaṃ   bhante   abbhūtaṃ   bhante  yāvañcīdaṃ
bhante  bhagavā  evaṃ  manussagahaṇe  evaṃ manussakasaṭe evaṃ manussasāṭheyye
@Footnote: 1 Po. Yu. bhante bhagavatā .  2 Sī. Yu. atthagamāya .  3 Yu. -nupassī.
Vattamāne sattānaṃ hitāhitaṃ jānāti
     {3.2}    gahaṇañhetaṃ   bhante   yadidaṃ   manussā   uttānakañhetaṃ
bhante   yadidaṃ   pasavo   ahañhi   bhante   pahomi   hatthidammaṃ   sāretuṃ
yāvatakena    antarena    campaṃ    gatāgataṃ   karissati   sabbāni   tāni
sāṭheyyāni    kūṭeyyāni    vaṅkeyyāni    jimheyyāni    pātukarissati
amhākampana   bhante   dāsāti   vā   pessāti   vā  kammakarāti  vā
aññathā    ca    kāyena   samudācaranti   aññathā   ca   1-   vācāya
aññathā   ca   nesaṃ   cittaṃ   hoti   acchariyaṃ   bhante   abbhūtaṃ  bhante
yāvañcīdaṃ    bhante   bhagavā   evaṃ   manussagahaṇe   evaṃ   manussakasaṭe
evaṃ    manussasāṭheyye    vattamāne    sattānaṃ    hitāhitaṃ   jānāti
gahaṇañhetaṃ     bhante     yadidaṃ    manussā    uttānakañhetaṃ    bhante
yadidaṃ pasavoti.
     [4]  Evametaṃ  pessa  evametaṃ  pessa  gahaṇañhetaṃ  pessa yadidaṃ
manussā   uttānakañhetaṃ   pessa   yadidaṃ   pasavo   cattārome  pessa
puggalā   santo   saṃvijjamānā   lokasmiṃ  katame  cattāro  idha  pessa
ekacco    puggalo    attantapo   hoti   attaparitāpanānuyogamanuyutto
idha     pana     pessa     ekacco    puggalo    parantapo    hoti
paraparitāpanānuyogamanuyutto     idha     pessa     ekacco    puggalo
attantapo    ca    hoti   attaparitāpanānuyogamanuyutto   parantapo   ca
paraparitāpanānuyogamanuyutto    idha    pana   pessa   ekacco   puggalo
nevattantapo   hoti   nāttaparitāpanānuyogamanuyutto   na   parantapo  na
@Footnote: 1 Yu. casaddo natthi.
Paraparitāpanānuyogamanuyutto    so    anattantapo   aparantapo   diṭṭheva
dhamme    nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena
attanā   viharati  imesaṃ  pessa  catunnaṃ  puggalānaṃ  katamo  te  puggalo
cittaṃ ārādhetīti.
     [5]  Yvāyaṃ  bhante puggalo attantapo attaparitāpanānuyogamanuyutto
ayaṃ  me  puggalo  cittaṃ  nārādheti  yopāyaṃ  bhante  puggalo  parantapo
paraparitāpanānuyogamanuyutto   ayampi   me   puggalo   cittaṃ   nārādheti
yopāyaṃ   bhante   puggalo   attantapo  ca  attaparitāpanānuyogamanuyutto
parantapo   ca   paraparitāpanānuyogamanuyutto   ayampi  me  puggalo  cittaṃ
nārādheti   yo   ca  kho  ayaṃ  bhante  puggalo  nevattantapo  nātta-
paritāpanānuyogamanuyutto   na   parantapo  na  paraparitāpanānuyogamanuyutto
so   anattantapo   aparantapo   diṭṭheva   dhamme   nicchāto   nibbuto
sītibhūto   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati   ayaṃ  1-  me
puggalo   cittaṃ   ārādhetīti  .  kasmā  pana  te  pessa  ime  tayo
puggalā cittaṃ nārādhentīti.
     [6]   Yvāyaṃ   bhante   puggalo   attantapo   attaparitāpanānu-
yogamanuyutto    so    attānaṃ    sukhakāmaṃ   dukkhapaṭikkūlaṃ   ātāpeti
paritāpeti   iminā   me   ayaṃ   puggalo   cittaṃ   nārādheti  yopāyaṃ
bhante    puggalo    parantapo   paraparitāpanānuyogamanuyutto   so   paraṃ
sukhakāmaṃ    dukkhapaṭikkūlaṃ    ātāpeti   paritāpeti   iminā   me   ayaṃ
@Footnote: 1 Ma. ayameva me.
Puggalo   cittaṃ   nārādheti   yopāyaṃ   bhante  puggalo  attantapo  ca
attaparitāpanānuyogamanuyutto   parantapo   ca   paraparitāpanānuyogamanuyutto
so    attānañca    parañca   sukhakāmaṃ   1-   dukkhapaṭikkūlaṃ   ātāpeti
paritāpeti  iminā  me  ayaṃ  puggalo  cittaṃ  nārādheti  yo  ca kho ayaṃ
bhante      puggalo     nevattantapo     nāttaparitāpanānuyogamanuyutto
na    parantapo    na    paraparitāpanānuyogamanuyutto   so   anattantapo
aparantapo   diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī
brahmabhūtena    attanā   viharati   iminā   me   ayaṃ   puggalo   cittaṃ
ārādheti    handa   cadāni   mayaṃ   bhante   gacchāma   bahukiccā   mayaṃ
bahukaraṇīyāti   .   yassadāni   tvaṃ  pessa  kālaṃ  maññasīti  .  atha  kho
pesso   hatthārohaputto   bhagavato   bhāsitaṃ   abhinanditvā  anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 2-.
     [7]   Atha   kho  bhagavā  acirapakkante  pesse  hatthārohaputte
bhikkhū    āmantesi    paṇḍito    bhikkhave    pesso   hatthārohaputto
mahāpañño    bhikkhave    pesso    hatthārohaputto    sace   bhikkhave
pesso  hatthārohaputto  muhuttaṃ  nisīdeyya  yāvassāhaṃ 3- ime cattāro
puggale   vitthārena  vibhajissāmi  mahatā  atthena  saṃyutto  abhavissa  4-
apica    bhikkhave    ettāvatāpi    pesso   hatthārohaputto   mahatā
atthena   saṃyuttoti   .  etassa  bhagavā  kālo  etassa  sugata  kālo
@Footnote: 1 Yu. sukhakāme dukkhapaṭikkule .  2 Ma. pakkami .  3 Ma. yāvāssāhaṃ.
@4 Po. Ma. Yu. agamissa.
Yaṃ  bhagavā  ime  cattāro  puggale  vitthārena  vibhajeyya vitthārena 1-
bhagavato   sutvā   bhikkhū   dhāressantīti   .   tenahi   bhikkhave  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato paccassosuṃ.
     [8]  Bhagavā  etadavoca  katamo  ca  bhikkhave  puggalo  attantapo
attaparitāpanānuyogamanuyutto    .   idha   bhikkhave   ekacco   puggalo
acelako  2-  hoti  muttācāro  hatthāvalekhano  3- na ehibhadantiko na
tiṭṭhabhadantiko    nābhihataṃ   na   uddissa   kataṃ   na   nimantanaṃ   sādiyati
so   na   kumbhimukhā   paṭiggaṇhāti   na   kaḷopimukhā   4-  paṭiggaṇhāti
na   elakamantaraṃ   5-   na   daṇḍamantaraṃ   na   mūsalamantaraṃ   na  dvinnaṃ
bhuñjamānānaṃ   na   gabbhiniyā   na   pāyamānāya   na  purisantaragatāya  na
saṅkittīsu    na   yattha   sā   upaṭṭhito   hoti   na   yattha   makkhikā
saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pīvati.
     {8.1}  So  ekāgāriko  vā  hoti  ekālopiko  dvāgāriko
vā   hoti  dvālopiko  .pe.  sattāgāriko  vā  hoti  sattālopiko
ekissāpi   dattiyā   yāpeti  dvīhipi  dattīhi  yāpeti  .pe.  sattahipi
dattīhi   yāpeti   ekāhikampi   āhāraṃ  āhāreti  dvīhikampi  āhāraṃ
āhāreti   .pe.   sattāhikampi   āhāraṃ  āhāreti  iti  evarūpampi
addhamāsikaṃ 6- pariyāyabhattabhojanānuyogamanuyutto viharati.
@Footnote: 1 Ma. Yu. vitthārenāti natthi .  2 Ma. aceḷako .  3 Sī. Ma. Yu. hatthāpalekhano.
@4 Ma. kalopimukhā .  5 Ma. eḷakamantaraṃ .  6 aḍḍhamāsikanti yuttataraṃ.
     {8.2}  So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho
vā   hoti   daddulabhakkho   vā   hoti  haṭabhakkho  vā  hoti  kaṇabhakkho
vā    hoti   ācāmabhakkho   vā   hoti   piññākabhakkho   vā   hoti
tiṇabhakkho    vā    hoti   gomayabhakkho   vā   hoti   vanamūlaphalāhāro
vā   yāpeti   pavattaphalabhojī   .   so  sāṇānipi  dhāreti  masāṇānipi
dhāreti    chavadussānipi    dhāreti    paṃsukūlānipi    dhāreti   tirīṭānipi
dhāreti  ajinānipi  1-  dhāreti  ajinakkhipampi  dhāreti  kusacīrampi dhāreti
vākacīrampi    dhāreti    phalakacīrampi   dhāreti   kesakambalampi   dhāreti
vālakambalampi   2-   dhāreti   uḷūkapakkhampi   dhāreti  kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhatthakopi      hoti
āsanapaṭikkhitto      ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi    udakorohanānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ    kāyassa    ātāpanaparitāpanānuyogamanuyutto   viharati   ayaṃ
vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto.
     [9]   Katamo   ca   bhikkhave  puggalo  parantapo  paraparitāpanānu-
yogamanuyutto   .   idha   bhikkhave  ekacco  puggalo  orabbhiko  3-
hoti   sūkariko   sākuṇiko   4-  māgaviko  luddo  macchaghātako  coro
coraghātako  5-  bandhanāgāriko  ye  vā  panaññepi  keci kurūrakammantā
ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto.
@Footnote: 1 Po. ajinaṃpi .  2 Ma. vāḷkambalampi .  3 Ma. orambhiko .  4 Yu. sākantiko.
@5 Ma. goghātako.
     [10]  Katamo  ca  bhikkhave  puggalo attantapo ca attaparitāpanānu-
yogamanuyutto     parantapo     ca    paraparitāpanānuyogamanuyutto   .
Idha    bhikkhave    ekacco   puggalo   rājā   vā   hoti   khattiyo
muddhāvasitto   brāhmaṇo   vā   mahāsālo   so  puratthimena  nagarassa
navaṃ    santhāgāraṃ    kārāpetvā   kesamassuṃ   ohāretvā   kharājinaṃ
nivāsetvā    sappitelena    kāyaṃ   abbhañjitvā   migavisāṇena   piṭṭhiṃ
kaṇḍuvamāno   navaṃ  1-  santhāgāraṃ  pavisati  saddhiṃ  mahesiyā  brāhmaṇena
ca  purohitena  so  tattha  anantarahitāya  bhūmiyā  haritupalittāya 2- seyyaṃ
kappeti   so   3-  ekissā  gāviyā  sarūpavacchāya  yaṃ  ekasmiṃ  thane
khīraṃ   hoti  tena  rājā  yāpeti  yaṃ  dutiyasmiṃ  thane  khīraṃ  hoti  tena
mahesī   yāpeti   yaṃ   tatiyasmiṃ   thane   khīraṃ   hoti  tena  brāhmaṇo
purohito  yāpeti  yaṃ  catutthasmiṃ  thane  khīraṃ  hoti  tena  aggiṃ juhati 4-
avasesena    vacchako    yāpeti   so   evamāha   ettakā   usabhā
haññantu    yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya
ettakā    5-   vacchatariyo   haññantu   yaññatthāya   ettakā   ajā
haññantu    yaññatthāya    ettakā    urabbhā    haññantu    yaññatthāya
ettakā   assā   haññantu  yaññatthāya  6-  ettakā  rukkhā  chijjantu
yūpatthāya  ettakā  dabbā  luyantu  7-  parisanthāyāti  8-  yepissa te
honti  dāsāti  vā  pessāti  vā  kammakarāti  vā  tepi  daṇḍatajjitā
@Footnote: 1 Yu. navanti natthi .  2 Sī. Yu. haritupattāya .  3 Ma. Yu. soti natthi.
@4 Ma. Yu. juhanti .  5 Yu. ettikā .  6 assā ... yaññattāyāti natthi.
@7 Ma. Yu. lūyantu .  8 Ma. parihiṃsatthāYu. Yu. barihisatthāya.
Tajjitā   bhayatajjitā  assumukhā  rudamānā  1-  parikammāni  karonti  ayaṃ
vuccati   bhikkhave   puggalo   attantapo  ca  attaparitāpanānuyogamanuyutto
parantapo ca paraparitāpanānuyogamanuyutto.
     [11] Katamo ca bhikkhave puggalo nevattantapo [2]- nāttaparitāpanā-
nuyogamanuyutto   na   parantapo   3-   na   paraparitāpanānuyogamanuyutto
so  anattantapo  aparantapo  diṭṭheva  dhamme  nicchāto  nibbuto sītibhūto
sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
     {11.1}  Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
pakāseti.
     {11.2}   Taṃ   dhammaṃ   suṇāti   gahapati   vā   gahapatiputto  vā
aññatarasmiṃ   vā   kule   pacchā   jāto   4-  so  taṃ  dhammaṃ  sutvā
tathāgate   saddhaṃ   paṭilabhati   so   tena   saddhāpaṭilābhena  samannāgato
iti    paṭisañcikkhati    sambādho    gharāvāso   rajāpatho   abbhokāso
pabbajjā    na    yidaṃ    sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
@Footnote: 1 Ma. rodamānā .  2-3 Ma. ca .  4 Yu. paccājāto.
Pabbajeyyanti   .  so  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ  pahāya
mahantaṃ   vā   bhogakkhandhaṃ   pahāya   appaṃ   vā   ñātiparivaṭṭaṃ   pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     [12]  So  evaṃ  pabbajito  samāno  bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho        lajjī        dayāpanno       sabbapāṇabhūtahitānukampī
viharati     adinnādānaṃ    pahāya    adinnādānā    paṭivirato    hoti
dinnādāyī   dinnapāṭikaṅkhī   athenena   1-   sucibhūtena  attanā  viharati
abrahmacariyaṃ   pahāya  brahmacārī  hoti  ārācārī  virato  2-  methunā
gāmadhammā   musāvādaṃ   pahāya   musāvādā   paṭivirato  hoti  saccavādī
saccasandho    theto   paccayiko   avisaṃvādako   lokassa   pisuṇaṃ   vācaṃ
pahāya   pisuṇāya   vācāya   paṭivirato   hoti  ito  sutvā  na  amutra
akkhātā   imesaṃ   bhedāya   amutra  vā  sutvā  na  imesaṃ  akkhātā
amūsaṃ  bhedāya  iti  bhinnānaṃ  vā  sandhātā  sahitānaṃ 3- vā anuppadātā
samaggārāmo    samaggarato    samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā
hoti   pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā  sā
vācā   nelā   kaṇṇasukhā   pemanīyā   hadayaṅgamā   porī  bahujanakantā
bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya
samphappalāpā    paṭivirato    hoti    kālavādī    bhūtavādī    atthavādī
@Footnote: 1 Po. athanena .  2 Ma. paṭivirato .  3 Po. samāhitānaṃ.
Dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ
pariyantavatiṃ atthasañhitaṃ.
     {12.1}  So  vījagāma bhūtagāmasamārambhā paṭivirato hoti ekabhattiko
hoti   rattūparato  virato  vikālabhojanā  nacca  gīta  vādita  visūkadassanā
paṭivirato   hoti   mālā   gandha   vilepanadhāraṇa   maṇḍana  vibhūsanaṭṭhānā
paṭivirato   hoti   uccāsayana  mahāsayanā  paṭivirato  hoti  jātarūparajata-
paṭiggahaṇā     paṭivirato     hoti    āmakadhaññapaṭiggahaṇā    paṭivirato
hoti    āmakamaṃsapaṭiggahaṇā    paṭivirato   hoti   itthīkumārikāpaṭiggahaṇā
paṭivirato   hoti   dāsīdāsapaṭiggahaṇā  paṭivirato  hoti  ajelakapaṭiggahaṇā
paṭivirato      hoti      kukkuṭasūkarapaṭiggahaṇā      paṭivirato     hoti
hatthi   gavāssavaḷavapaṭiggahaṇā   1-  paṭivirato  hoti  khettavatthupaṭiggahaṇā
paṭivirato     hoti     dūteyyapahiṇagamanānuyogā     paṭivirato     hoti
kayavikkayā     paṭivirato     hoti    tulākūṭakaṃsakūṭamānakūṭā    paṭivirato
hoti      ukkoṭanavañcananikatisāviyogā     2-     paṭivirato     hoti
chedanavadhabandhanaviparāmosaālopasahasākārā 3- paṭivirato hoti.
     {12.2} So santuṭṭho hoti kāyaparihārīkena cīvarena kucchiparihārikena
piṇḍapātena   yena   4-   yeneva   pakkamati  samādāyeva  pakkamati .
Seyyathāpi  nāma  pakkhī  sakuṇo  yena  5-  yeneva  ḍeti  sapattabhārova
ḍeti   evameva   bhikkhu   santuṭṭho   hoti   kāyaparihārikena   cīvarena
kucchiparihārikena   piṇḍapātena  yena  6-  yeneva  pakkamati  samādāyeva
@Footnote: 1 Po. valavā.... Yu. vaḷavā.... Ma. vaḷavap... .  2 Yu...sāciyogā.
@3 Ma. ...sāhasā... .  4-5-6 Ma. so yena yena ca.
Pakkamati   .   so   iminā  ariyena  sīlakkhandhena  samannāgato  ajjhattaṃ
anavajjasukhaṃ paṭisaṃvedeti.
     {12.3}   So   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ  cakkhundriye  saṃvaraṃ   āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā ... Jivhāya  rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī       hoti       nānubyañjanaggāhī       yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .  so  iminā  ariyena  indriyasaṃvarena
samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
     {12.4}  So  abhikkante  paṭikkante sampajānakārī hoti ālokite
vilokite  sampajānakārī  hoti  sammiñjite  pasārite  sampajānakārī  hoti
saṅghāṭipattacīvaradhāraṇe   sampajānakārī   hoti   asite   pīte   khāyite
sāyite    sampajānakārī    hoti    uccārapassāvakamme   sampajānakārī
hoti   gate   ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve
sampajānakārī hoti.
     [13]  So  iminā  ca  ariyena  sīlakkhandhena samannāgato iminā ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
Samannāgato    vivittaṃ    senāsanaṃ    bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ
kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   1-  .
So    pacchābhattaṃ    piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  abhijjhaṃ
loke    pahāya    vigatābhijjhena   cetasā   viharati   abhijjhāya   cittaṃ
parisodheti     byāpādapadosaṃ     pahāya     abyāpannacitto    viharati
sabbapāṇabhūtahitānukampī       byāpādapadosā      cittaṃ      parisodheti
thīnamiddhaṃ   pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno
thīnamiddhā    cittaṃ    parisodheti    uddhaccakukkuccaṃ    pahāya   anuddhato
viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ   parisodheti
vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [14]   So   ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati
pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca
kāyena   paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti   upekkhako  satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā
@Footnote: 1 Po. palāsapuñjaṃ.
Dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
     [15]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   1-
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmeti    so    anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo tissopi
jātiyo   catassopi   jātiyo   pañcapi   jātiyo  dasapi  jātiyo  vīsampi
jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi  jātiyo
jātisatampi    jātisahassampi    jātisatasahassampi   anekepi   saṃvaṭṭakappe
anekepi  vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ  evaṃnāmo
evaṃgotto     evaṃvaṇṇo    evamāhāro    evaṃ    sukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto  amutra  udapādiṃ  2-  tatrāpāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti . Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.
     [16]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
sattānaṃ    cutūpapātañāṇāya    cittaṃ    abhininnāmeti    so    dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
@Footnote: 1 Sī. Yu. ānejjappatte .  2 Sī. Yu. uppādiṃ.
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānāti  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ      upavādakā      micchādiṭṭhikā     micchādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapannā   ime   vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā
vacīsucaritena     samannāgatā    manosucaritena    samannāgatā    ariyānaṃ
anupavādakā       sammādiṭṭhikā      sammādiṭṭhikammasamādānā      te
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannāti  .  iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate yathākammūpage satte pajānāti.
     [17]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya    cittaṃ    abhininnāmeti    so    idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ     āsavanirodhagāminī     paṭipadāti     yathābhūtaṃ    pajānāti   .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāti   ayaṃ   vuccati   bhikkhave   puggalo
nevattantapo     nāttaparitāpanānuyogamanuyutto    na    parantapo    na
paraparitāpanānuyogamanuyutto    so    anattantapo   aparantapo   diṭṭheva
dhamme    nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena
attanā viharatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Kandarakasuttaṃ 1- niṭṭhitaṃ paṭhamaṃ.
@Footnote: 1 Ma. Yu. kandarakasuttantaṃ paṭhamaṃ.
                      Aṭṭhakanāgarasuttaṃ
     [18]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  ānando  vesāliyaṃ
viharati   veḷuvagāmake   .   tena   kho   pana  samayena  dasamo  gahapati
aṭṭhakanāgaro   pātaliputtaṃ   anuppatto   hoti  kenacideva  karaṇīyena .
Atha   kho   dasamo   gahapati   aṭṭhakanāgaro   yena  kukkuṭārāmo  yena
aññataro   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  dasamo  gahapati aṭṭhakanāgaro
taṃ  bhikkhuṃ  etadavoca  kahaṃ  nu  kho  bhante  āyasmā  ānando  etarahi
viharati   dassanakāmā   hi   mayaṃ  taṃ  1-  ānandanti  .  eso  gahapati
āyasmā   ānando   vesāliyaṃ   viharati   veḷuvagāmaketi  .  atha  kho
dasamo    gahapati   aṭṭhakanāgaro   pātaliputte   taṃ   karaṇīyaṃ   tīretvā
yena    vesālī   yena   2-   veḷuvagāmako   yenāyasmā   ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ nisīdi.
     [19]   Ekamantaṃ   nisinno   kho   dasamo  gahapati  aṭṭhakanāgaro
āyasmantaṃ   ānandaṃ   etadavoca  atthi  nu  kho  bhante  ānanda  tena
bhagavatā    jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo
akkhāto   yattha   bhikkhuno  appamattassa  ātāpino  pahitattassa  viharato
avimuttañceva   cittaṃ   vimuccati   apparikkhīṇā  ca  3-  āsavā  parikkhayaṃ
@Footnote: 1 Ma. Yu. āyasmantaṃ .  2 Yu. ayaṃ pāṭho natthi  3 Yu. vā.
Gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {19.1}  Atthi  kho  gahapati  tena bhagavatā jānatā passatā arahatā
sammāsambuddhena   ekadhammo   akkhāto   yattha   bhikkhuno   appamattassa
ātāpino    pahitattassa    viharato    avimuttañceva    cittaṃ   vimuccati
apparikkhīṇā    ca    āsavā   parikkhayaṃ   gacchanti   ananuppattañca   2-
anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {19.2}   Katamo   pana  bhante  ānanda  tena  bhagavatā  jānatā
passatā      arahatā     sammāsambuddhena     ekadhammo     akkhāto
yattha    bhikkhuno    appamattassa    ātāpino    pahitattassa    viharato
avimuttañceva    cittaṃ   vimuccati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti ananuppattañca 3- anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kāmehi  vivicca  akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   so   iti   paṭisañcikkhati   idampi   kho  paṭhamaṃ  jhānaṃ  abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   4-   parikkhayā   opapātiko
hoti   tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho
gahapati   tena   bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena
ekadhammo    akkhāto    yattha    bhikkhuno    appamattassa   ātāpino
@Footnote: 1 Yu. vā .  2-3 appattañcātipi dissati .  4 Ma. sabbattha saṃyojanānanti dissati.
Pahitattassa   viharato   avimuttañceva   cittaṃ   vimuccati   apparikkhīṇā  ca
āsavā   parikkhayaṃ   gacchanti   ananuppattañca   1-   anuttaraṃ  yogakkhemaṃ
anupāpuṇāti.
     {20.1}   Puna   caparaṃ   gahapati   bhikkhu   vitakkavicārānaṃ  vūpasamā
.pe.    dutiyaṃ   jhānaṃ   upasampajja   viharati   so   iti   paṭisañcikkhati
idampi   kho   dutiyaṃ   jhānaṃ   abhisaṅkhataṃ   abhisañcetayitaṃ  .pe.  anuttaraṃ
yogakkhemaṃ anupāpuṇāti.
     {20.2}  Puna  caparaṃ  gahapati  bhikkhu  pītiyā  ca virāgā .pe. Tatiyaṃ
jhānaṃ   upasampajja   viharati   so   iti  paṭisañcikkhati  idampi  kho  tatiyaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {20.3}  Puna  caparaṃ  gahapati  bhikkhu  sukhassa ca pahānā .pe. Catutthaṃ
jhānaṃ   upasampajja   viharati   so  iti  paṭisañcikkhati  idampi  kho  catutthaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     [21]   Puna  caparaṃ  gahapati  bhikkhu  mettāsahagatena  cetasā  ekaṃ
disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho    tiriyaṃ    sabbadhi    sabbatthatāya    2-   sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahagagtena  appamāṇena  averena
abyāpajjhena    pharitvā    viharati    so   iti   paṭisañcikkhati   ayampi
kho   mettā   cetovimutti   abhisaṅkhatā   abhisañcetayitā  yaṃ  kho  pana
kiñci    abhisaṅkhataṃ    abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti
so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
@Footnote: 1 katuthaci appattañcātipi dissati .  2 Yu. sabbattatāya. punapi pāṭhe īdisameva.
     {21.1}  Puna  caparaṃ  gahapati  bhikkhu  karuṇāsahagatena  cetasā .pe.
Muditāsahagatena   cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbatthatāya    sabbāvantaṃ   lokaṃ   upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā    viharati   so   iti   paṭisañcikkhati   ayampi   kho   upekkhā
cetovimutti    abhisaṅkhatā    abhisañcetayitā    yaṃ    kho   pana   kiñci
abhisaṅkhataṃ     abhisañcetayitaṃ     tadaniccaṃ     nirodhadhammanti     pajānāti
so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     [22]   Puna  caparaṃ  gahapati  bhikkhu  sabbaso  rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    so    iti
paṭisañcikkhati    ayampi    kho    ākāsānañcāyatanasamāpatti   abhisaṅkhatā
abhisañcetayitā    yaṃ    kho    pana    kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ
tadaniccaṃ    nirodhadhammanti    pajānāti    so    tattha    ṭhito   .pe.
Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.1}   Puna   caparaṃ  gahapati  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma         anantaṃ         viññāṇanti        viññāṇañcāyatanaṃ
upasampajja     viharati     so    iti    paṭisañcikkhati    ayampi    kho
viññāṇañcāyatanasamāpatti       abhisaṅkhatā       abhisañcetayitā      yaṃ
kho    pana   kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti
Pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.2}   Puna   caparaṃ   gahapati   bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma      natthi      kiñcīti      ākiñcaññāyatanaṃ     upasampajja
viharati   so   iti   paṭisañcikkhati   ayampi  kho  ākiñcaññāyatanasamāpatti
abhisaṅkhatā    abhisañcetayitā    yaṃ    kho    pana    kiñci    abhisaṅkhataṃ
abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito
āsavānaṃ    khayaṃ    pāpuṇāti   no   ce   āsavānaṃ   khayaṃ   pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    hoti    tattha    parinibbāyī
anāvattidhammo   tasmā   lokā   ayaṃ  1-  kho  gahapati  tena  bhagavatā
jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo   akkhāto
yattha    bhikkhuno    appamattassa    ātāpino    pahitattassa    viharato
avimuttañceva    cittaṃ   vimuccati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     [23]   Evaṃ   vutte   dasamo  gahapati  aṭṭhakanāgaro  āyasmantaṃ
ānandaṃ   etadavoca   seyyathāpi   bhante   ānanda  puriso  ekaṃ  2-
nidhimukhaṃ   gavesanto  sakideva  ekādasa  nidhimukhāni  adhigaccheyya  evameva
kho   ahaṃ   bhante   ekaṃ   amatadvāraṃ   gavesanto  sakideva  ekādasa
amatadvārāni   alatthaṃ   savanāya   seyyathāpi   bhante   purisassa  agāraṃ
ekādasadvāraṃ   so   tasmiṃ  agāre  āditte  ekamekenapi  dvārena
@Footnote: 1 Ma. ayaṃpi kho .  2 Ma. ekaṃva.
Sakkuṇeyya   attānaṃ   sotthiṃ  kātuṃ  evameva  kho  ahaṃ  bhante  imesaṃ
ekādasannaṃ   amatadvārānaṃ  ekamekenapi  amatadvārena  sakkhissāmi  1-
attānaṃ   sotthiṃ  kātuṃ  ime  hi  nāma  bhante  aññatitthiyā  ācariyassa
ācariyadhanaṃ    pariyesissanti    kimaṅgaṃ   panāhaṃ   āyasmato   ānandassa
pūjaṃ   na   karissāmīti   .   atha   kho   dasamo   gahapati  aṭṭhakanāgaro
pātaliputtakañca    vesālikañca    bhikkhusaṅghaṃ    sannipātetvā    paṇītena
khādanīyena   bhojanīyena   sahatthā   santappesi  sampavāresi  ekamekañca
bhikkhuṃ    paccekaṃ   dussayugena   acchādesi   āyasmantaṃ   2-   ānandaṃ
ticīvarena    acchādesi   āyasmato   3-   ānandassa   pañcasataṃ   4-
vihāraṃ kārāpesīti.
               Aṭṭhakanāgarasuttaṃ 5- niṭṭhitaṃ dutiyaṃ.
                      ----------
@Footnote: 1 Ma. Yu. sakkuṇissāmi .  2 Po. casaddo dissati .  3 Ma. Yu. casaddo dissati.
@4 Ma. pañcasatavihāraṃ .  5 Ma. Yu. aṭṭhakanāgarasuttantaṃ.
                      Sekhapaṭipadāsuttaṃ
     [24]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ  nigrodhārāme  .  tena  kho  pana  samayena  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   anajjhāvuṭṭhapubbaṃ   1-
samaṇena   vā  brāhmaṇena  vā  kenaci  vā  manussabhūtena  .  atha  kho
kāpilavatthavā   2-   sakyā   yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
kāpilavatthavā   sakyā   bhagavantaṃ  etadavocuṃ  idha  bhante  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   3-   anajjhāvuṭṭhapubbaṃ
samaṇena   vā   brāhmaṇena   vā  kenaci  vā  manussabhūtena  taṃ  bhante
bhagavā   paṭhamaṃ   paribhuñjatu  bhagavatā  paṭhamaṃ  paribhuttaṃ  pacchā  kāpilavatthavā
sakyā    paribhuñjissanti    tadassa    kāpilavatthavānaṃ   sakyānaṃ   dīgharattaṃ
hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {24.1}  Atha  kho  kāpilavatthavā  sakyā bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   navaṃ
santhāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   4-  santhāgāraṃ
santharāpetvā   5-   āsanāni  paññāpetvā  udakamaṇikaṃ  patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
@Footnote: 1 Sī. Yu. anajjhāvuṭṭhaṃ .  2 Po. sabbattha " kāpilavatthukāti dissati.
@3 Yu. hotīti natthi .  4 Po. " sabbasantharisanthataṃ .  5 Yu. santharitvā.
Bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho
kāpilavatthavā    sakyā    bhagavantaṃ    etadavocuṃ    sabbasanthariṃ   santhataṃ
bhante   santhāgāraṃ   āsanāni  paññattāni  1-  udakamaṇiko  patiṭṭhāpito
telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti.
     [25]   Atha   kho   bhagavā   nivāsetvā  pattacīvaramādāya  saddhiṃ
bhikkhusaṅghena   yena   2-  santhāgāraṃ  tenupasaṅkami  upasaṅkamitvā  pāde
pakkhāletvā   santhāgāraṃ   pavisitvā  majjhimathambhaṃ  nissāya  puratthābhimukho
nisīdi   .  bhikkhusaṅghopi  kho  pāde  pakkhāletvā  santhāgāraṃ  pavisitvā
pacchimaṃ  bhittiṃ  nissāya  puratthābhimukho  nisīdi  bhagavantaṃyeva purakkhatvā 3-.
Kāpilavatthavāpi   kho  sakyā  pāde  pakkhāletvā  santhāgāraṃ  pavisitvā
puratthimaṃ     bhittiṃ    nissāya    pacchimābhimukhā    nisīdiṃsu    bhagavantaṃyeva
purakkhatvā  3-  .  atha  kho  bhagavā  kāpilavatthave  sakye  4- bahudeva
rattiṃ   dhammiyā   kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā   āyasmantaṃ   ānandaṃ   āmantesi   paṭibhātu  taṃ  ānanda
kāpilavatthavānaṃ   sakyānaṃ   sekho   paṭipado   5-  piṭṭhi  me  agilāyati
tamahaṃ  āyamissāmīti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paccassosi   .   atha   kho   bhagavā   catuguṇaṃ   saṅghāṭiṃ   paññāpetvā
dakkhiṇena    passena    sīhaseyyaṃ    kappesi    pādena    6-   pādaṃ
accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā.
     [26]  Atha  kho  āyasmā  ānando mahānāmaṃ sakkaṃ 7- āmantesi
@Footnote: 1 paññāpitānīti yuttataraṃ .  2 Po. navaṃ .  3 Po. purakkhitvātipi dissati.
@4 yu sakke .  5 Yu. pāṭipado .  6 Ma. Yu. pāde .  7 Yu. sakyaṃ.
Idha   mahānāma  ariyasāvako  sīlasampanno  hoti  indriyesu  guttadvāro
hoti    bhojane    mattaññū    hoti   jāgariyamanuyutto   hoti   sattahi
saddhammehi    samannāgato    hoti    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
     [27]   Kathañca   mahānāma   ariyasāvako   sīlasampanno  hoti .
Idha   mahānāma   ariyasāvako  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto  viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati sikkhāpadesu evaṃ kho mahānāma ariyasāvako sīlasampanno hoti.
     [28]   Kathañca   mahānāma   ariyasāvako  indriyesu  guttadvāro
hoti   .   idha   mahānāma   ariyasāvako   cakkhunā   rūpaṃ   disvā  na
nimittaggāhī    hoti    nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ  sutvā  ...  ghānena
gandhaṃ    ghāyitvā   ...   jivhāya   rasaṃ   sāyitvā   ...   kāyena
phoṭṭhabbaṃ   phusitvā   ...   manasā   dhammaṃ   viññāya   na  nimittaggāhī
hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ
viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa    saṃvarāya    paṭipajjati    rakkhati   manindriyaṃ   manindriye   saṃvaraṃ
Āpajjati   evaṃ   kho   mahānāma  ariyasāvako  indriyesu  guttadvāro
hoti.
     [29]  Kathañca  mahānāma  ariyasāvako  bhojane  mattaññū  hoti .
Idha   mahānāma   ariyasāvako   paṭisaṅkhā   yoniso  āhāraṃ  āhāreti
neva   davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa
kāyassa     ṭhitiyā     yāpanāya    vihiṃsuparatiyā    brahmacariyānuggahāya
iti   purāṇañca   vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi
yātrā   ca   me   bhavissati   anavajjatā  ca  phāsuvihāro  cāti  evaṃ
kho mahānāma ariyasāvako bhojane mattaññū hoti.
     [30]   Kathañca  mahānāma  ariyasāvako  jāgariyamanuyutto  hoti .
Idha   mahānāma   ariyasāvako   divasaṃ   caṅkamena  nisajjāya  āvaraṇīyehi
dhammehi   cittaṃ   parisodheti   rattiyā  paṭhamaṃ  yāmaṃ  caṅkamena  nisajjāya
āvaraṇīyehi  dhammehi  cittaṃ  parisodheti  rattiyā  majjhimaṃ  yāmaṃ  dakkhiṇena
passena   sīhaseyyaṃ  kappesi  1-  pādena  2-  pādaṃ  accādhāya  sato
sampajāno    uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ
paccuṭṭhāya   caṅkamena  nisajjāya  āvaraṇīyehi  dhammehi  cittaṃ  parisodheti
evaṃ kho mahānāma ariyasāvako jāgariyamanuyutto hoti.
     [31]    Kathañca    mahānāma   ariyasāvako   sattahi   saddhammehi
samannāgato   hoti   .   idha   mahānāma   ariyasāvako   saddho  hoti
saddahati   tathāgatassa   bodhiṃ   itipi   so  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. kappeti .  2 Ma. Yu. pāde.
Vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ   buddho   bhagavāti   hirimā   hoti  hiriyati  kāyaduccaritena
vacīduccaritena   manoduccaritena   hiriyati   pāpakānaṃ   akusalānaṃ   dhammānaṃ
samāpattiyā   ottappī   hoti  ottappati  kāyaduccaritena  vacīduccaritena
manoduccaritena      ottappati     pāpakānaṃ     akusalānaṃ     dhammānaṃ
samāpattiyā    bahussuto    hoti    sutadharo   sutasannicayo   ye   te
dhammā       ādikalyāṇā      majjhekalyāṇā      pariyosānakalyāṇā
sātthā    1-    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ
abhivadanti    tathārūpāssa    dhammā   bahussutā   honti   dhatā   vacasā
paricitā     manasānupekkhitā     diṭṭhiyā    supaṭividdhā    āraddhaviriyo
hoti  2-   akusalānaṃ  dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā    daḷhaparakkamo    anikkhittadhuro    kusalesu   dhammesu   satimā
hoti    paramena   satinepakkena   samannāgato   cirakatampi   cirabhāsitampi
saritā   anussaritā   paññavā   3-   hoti   udayatthagāminiyā   paññāya
samannāgato    4-   ariyāya   nibbedhikāya   sammā   dukkhakkhayagāminiyā
evaṃ kho mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti.
     [32] Kathañca mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ 5-
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī   akasiralābhī  .
Idha   mahānāma   ariyasāvako   vivicceva   kāmehi   vivicca   akusalehi
dhammehi     savitakkaṃ    savicāraṃ    vivekajaṃ    pītisukhaṃ    paṭhamaṃ    jhānaṃ
@Footnote: 1 Po. sātthaṃ sabyañjanaṃ .  2 Ma. Yu. viharati .  3 Yu. paññā vā hoti.
@4 Ma. hoti .  5 Yu. abhi.
Upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati   evaṃ  kho  mahānāma  ariyasāvako  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī.
     [33]  Yato  1-  kho mahānāma ariyasāvako evaṃ sīlasampanno hoti
evaṃ   indriyesu   guttadvāro   hoti   evaṃ  bhojane  mattaññū  hoti
evaṃ   jāgariyamanuyutto   hoti   evaṃ   sattahi  saddhammehi  samannāgato
hoti    evaṃ   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī    hoti   akicchalābhī   akasiralābhī   ayaṃ   vuccati   mahānāma
ariyasāvako  sekho  paṭipado  apūccaṇḍatāya  2-  samāpanno  3-  bhabbo
abhinibbhidāya    bhabbo   sambodhāya   bhabbo   anuttarassa   yogakkhemassa
adhigamāya   .   seyyathāpi   mahānāma   kukkuṭiyā   aṇḍāni  aṭṭha  vā
dasa   vā   dvādasa  vā  tānassu  kukkuṭiyā  sammā  adhisayitāni  sammā
parisecitāni   sammā   paribhāvitāni   4-   kiñcāpi   tassā   kukkuṭiyā
@Footnote: 1 Po. casaddo dissati .  2 Ma. Yu. apuccaṇḍatāya.
@3 Po. samannāgatotipi dissati. 4 Po. pariseditāni.
Na  evaṃ  icchā  uppajjeyya  aho  vatime  kukkuṭapotakā  pādanakhasikhāya
vā     mukhatuṇḍakena     vā     aṇḍakosaṃ    padāletvā    sotthinā
abhinibbhijjeyyunti   1-   evameva   kho   mahānāma  yato  ariyasāvako
evaṃ   sīlasampanno   hoti   evaṃ  indriyesu  guttadvāro  hoti  evaṃ
bhojane   mattaññū   hoti   evaṃ   jāgariyamanuyutto  hoti  evaṃ  sattahi
saddhammehi   samannāgato   hoti   evaṃ  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   hoti   akicchalābhī   akasiralābhī   ayaṃ
vuccati    mahānāma    ariyasāvako    sekho    paṭipado   apūccaṇḍatāya
samāpanno     bhabbo    abhinibbhidāya    bhabbo    sambodhāya    bhabbo
anuttarassa yogakkhemassa adhigamāya.
     {33.1}  Sakho  so  2- mahānāma ariyasāvako imaṃyeva 3- anuttaraṃ
upekkhāsatipārisuddhiṃ    āgamma    anekavihitaṃ    pubbenivāsaṃ   anussarati
seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ   anussarati   ayamassa   paṭhamābhinibbhidā   hoti
kukkuṭacchāpakasseva aṇḍakosamhā.
     {33.2}   Sakho   so   mahānāma  ariyasāvako  imaṃyeva  anuttaraṃ
upekkhāsatipārisuddhiṃ     āgamma     dibbena     cakkhunā     visuddhena
atikkantamānusakena     .pe.     yathākammūpage     satte    pajānāti
ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
     {33.3} Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati-
pārisuddhiṃ   āgamma  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
@Footnote: 1 Po. etthantare " atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā
@aṇḍakosaṃ padāletvā sotthinā abhinibbhijjitunti ime pāṭhā dissanti.
@2 Yu. sabbattha sa kho so .  3 Po. " anuttaraṃ yogakkhemaṃ.
Vimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati
ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
     [34]   Yampi   1-   mahānāma   ariyasāvako  sīlasampanno  hoti
idampissa   hoti   caraṇasmiṃ   yampi   mahānāma   ariyasāvako  indriyesu
guttadvāro    hoti    idampissa    hoti   caraṇasmiṃ   yampi   mahānāma
ariyasāvako    bhojane    mattaññū   hoti   idampissa   hoti   caraṇasmiṃ
yampi    mahānāma    ariyasāvako    jāgariyamanuyutto   hoti   idampissa
hoti    caraṇasmiṃ   yampi   mahānāma   ariyasāvako   sattahi   saddhammehi
samannāgato    hoti    idampissa    hoti   caraṇasmiṃ   yampi   mahānāma
ariyasāvako    catunnaṃ    jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī idampissa hoti caraṇasmiṃ
     {34.1}  yañca  kho  mahānāma  ariyasāvako anekavihitaṃ pubbenivāsaṃ
anussarati    seyyathīdaṃ    ekampi    jātiṃ    dvepi   jātiyo   .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarati  idampissa
hoti    vijjāya    yampi   mahānāma   ariyasāvako   dibbena   cakkhunā
visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte  pajānāti
idampissa   hoti  vijjāya  yampi  mahānāma  ariyasāvako  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā     upasampajja     viharati     idampissa    hoti    vijjāya
@Footnote: 1 Ma. yampi kho.
Ayaṃ   vuccati  mahānāma  ariyasāvako  vijjāsampanno  itipi  caraṇasampanno
itipi   vijjācaraṇasampanno   itipi   .   brahmunāpesā   1-  mahānāma
sanaṅkumārena gāthā bhāsitā
       khattiyo seṭṭho janetasmiṃ    ye gottapaṭisārino
       vijjācaraṇasampanno          so seṭṭho devamānuseti.
     [35]  Sā  kho  panesā  mahānāma  brahmunā sanaṅkumārena gāthā
sugītā   na   duggītā   subhāsitā   na   dubbhāsitā   atthasañhitā   no
anatthasañhitā   anumatā   bhagavatāti   .   atha   kho  bhagavā  uṭṭhahitvā
āyasmantaṃ   ānandaṃ   āmantesi   sādhu   sādhu   ānanda   sādhu  kho
tvaṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekhapaṭipadaṃ abhāsīti.
     Idamavoca    āyasmā    ānando    samanuñño   satthā   ahosi
attamanā    kāpilavatthavā    sakyā    āyasmato   ānandassa   bhāsitaṃ
abhinandunti.
               Sekhapaṭipadāsuttaṃ 2- niṭṭhitaṃ tatiyaṃ.
                     ------------
@Footnote: 1 Ma. brahmunā kho panesā .  2 Ma. Yu. sekhasuttantaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 1-32. https://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=35              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=1&items=35&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=1&items=35              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=1&items=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=1              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]