ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [200]    Idhānuruddhā    bhikkhunī   suṇāti   itthannāmā   bhikkhunī
kālakatā   sā  bhagavatā  byākatā  aññāya  saṇṭhahīti  sā  kho  panassā
bhaginī   sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā  evaṃsīlā  sā  bhaginī
ahosi   itipi   evaṃdhammā   sā   bhaginī  ahosi  itipi  evaṃpaññā  sā
bhaginī  ahosi  itipi  evaṃvihārinī  sā  bhaginī  ahosi  itipi  evaṃ vimuttā
sā   bhaginī   ahosi   itipīti   .  sā  tassā  saddhañca  sīlañca  sutañca
cāgañca    paññañca    anussarantī    tathattāya    cittaṃ   upasaṃharati  .
Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
     {200.1}   Idhānuruddhā   bhikkhunī   suṇāti   itthannāmā   bhikkhunī
kālakatā     sā    bhagavatā    byākatā    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ        parikkhayā       opapātikā       tatthaparinibbāyinī
anāvattidhammā   tasmā   lokāti   sā  kho  panassā  1-  bhaginī  sāmaṃ
diṭṭhā  vā  hoti  anussavasutā  vā  evaṃsīlā  sā  bhaginī  ahosi  itipi
evaṃdhammā    sā    bhaginī    ahosi   itipi   evaṃpaññā   sā   bhaginī
ahosi   itipi   evaṃvihārinī   sā   bhaginī  ahosi  itipi  evaṃ  vimuttā
sā   bhaginī   ahosi   itipīti   .  sā  tassā  saddhañca  sīlañca  sutañca
cāgañca    paññañca    anussarantī    tathattāya    cittaṃ   upasaṃharati  .
@Footnote: 1 Ma. pana.
Evampi   kho   anuruddhā  bhikkhuniyā  phāsuvihāro  hoti  .  idhānuruddhā
bhikkhunī    suṇāti    itthannāmā    bhikkhunī    kālakatā   sā   bhagavatā
byākatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāminī   sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ  karissatīti
sā   kho   panassā   bhaginī  sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā
evaṃsīlā  sā  bhaginī  ahosi  itipi  evaṃdhammā  .pe.  evaṃpaññā  ...
Evaṃvihārinī  ...  evaṃ  vimuttā  sā  bhaginī  ahosi itipīti. Sā tassā
saddhañca    sīlañca   sutañca   cāgañca   paññañca   anussarantī   tathattāya
cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
     {200.2}   Idhānuruddhā   bhikkhunī   suṇāti   itthannāmā   bhikkhunī
kālakatā   sā   bhagavatā   byākatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā
sotāpannā    avinipātadhammā    niyatā   sambodhiparāyanāti   sā   kho
panassā  bhaginī  sāmaṃ  diṭṭhā  vā  hoti  anussavasutā  vā  evaṃsīlā sā
bhaginī  ahosi  itipi  evaṃdhammā  .pe.  evaṃpaññā ... Evaṃvihārinī ...
Evaṃ   vimuttā   sā   bhaginī   ahosi  itipīti  .  sā  tassā  saddhañca
sīlañca    sutañca    cāgañca    paññañca   anussarantī   tathattāya   cittaṃ
upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.



             The Pali Tipitaka in Roman Character Volume 13 page 209-210. https://84000.org/tipitaka/read/roman_item.php?book=13&item=200&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=200&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=200&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=200&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=200              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]