ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [201]   Idhānuruddhā   upāsako   suṇāti  itthannāmo  upāsako
kālakato     so    bhagavatā    byākato    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   upapātiko   tattha   parinibbāyī  anāvattidhammo
Tasmā   lokāti   so  kho  panassa  āyasmā  sāmaṃ  diṭṭho  vā  hoti
anussavasuto   vā   evaṃsīlo   so  āyasmā  ahosi  itipi  evaṃdhammo
so   āyasmā   ahosi   itipi   evaṃpañño   so   āyasmā   ahosi
itipi   evaṃvihārī   so   āyasmā   ahosi  itipi  evaṃ  vimutto  so
āyasmā   ahosi   itipīti   .   so   tassa   saddhañca  sīlañca  sutañca
cāgañca    paññañca    anussaranto    tathattāya   cittaṃ   upasaṃharati  .
Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
     {201.1}   Idhānuruddhā  upāsako  suṇāti  itthannāmo  upāsako
kālakato    so   bhagavatā   byākato   tiṇṇaṃ   saññojanānaṃ   parikkhayā
rāgadosamohānaṃ   tanuttā   sakadāgāmī   sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ  karissatīti  so  kho  panassa  āyasmā  sāmaṃ  diṭṭho vā hoti
anussavasuto  vā  evaṃsīlo  so  āyasmā  ahosi itipi evaṃdhammo .pe.
Evaṃpañño  ...  evaṃvihārī  ...  evaṃ  vimutto  so  āyasmā ahosi
itipīti   .   so   tassa   saddhañca   sīlañca   sutañca  cāgañca  paññañca
anussaranto   tathattāya   cittaṃ   upasaṃharati   .  evampi  kho  anuruddhā
upāsakassa phāsuvihāro hoti.
     {201.2}     Idhānuruddhā    upāsako    suṇāti    itthannāmo
upāsako    kālakato   so   bhagavatā   byākato   tiṇṇaṃ   saññojanānaṃ
parikkhayā    sotāpanno    avinipātadhammo    niyato   sambodhiparāyanoti
so   kho   panassa   āyasmā   sāmaṃ   diṭṭho  vā  hoti  anussavasuto
vā     evaṃsīlo    so    āyasmā    ahosi    itipi    evaṃdhammo
.pe.  Evaṃpañño  ...  evaṃvihārī  ...  evaṃ  vimutto  so āyasmā
ahosi   itipīti   .   so   tassa   saddhañca   sīlañca   sutañca  cāgañca
paññañca    anussaranto    tathattāya    cittaṃ   upasaṃharati   .   evampi
kho anuruddhā upāsakassa phāsuvihāro hoti.



             The Pali Tipitaka in Roman Character Volume 13 page 210-212. https://84000.org/tipitaka/read/roman_item.php?book=13&item=201&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=201&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=201&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=201&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=201              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]