ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 39.

Vā. 1- Ārabhiyamānoti māriyamāno. Akappiyena assādetīti acchamaṃsaṃ sūkaramaṃsaṃ 2-
dīpimaṃsaṃ vā migamaṃsanti khādāpetvā "tvaṃ kiṃ samaṇo nāma, akappiyamaṃsaṃ te
khāditan"ti ghaṭṭeti. Ye pana dubbhikkhādīsu vā byādhiniggahaṇatthaṃ vā "acchamaṃsaṃ
nāma sūkaramaṃsasadisaṃ, dīpimaṃsaṃ migamaṃsasadisan"ti jānantā "sūkaramaṃsaṃ idaṃ, migamaṃsaṃ
idan"ti vatvā hitajjhāsayena khādāpenti, na te sandhāyetaṃ vuttaṃ. Tesañhi
bahupuññameva hoti. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañcāti
ayaṃ āgataphalo viññātasāsano diṭṭhasacco ariyasāvako. Imaṃ pana dhammadesanaṃ
ogāhanto pasādaṃ uppādetvā dhammakathāya thutiṃ karonto evamāha. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                       jīvakasuttavaṇṇanā  niṭṭhitā.
                              Pañcamaṃ.
                          -------------
                       6. Upālivādasuttavaṇṇanā
     [56] Evamme sutanti upālivādasuttaṃ. Tattha nāḷandāyanti nālandāti
evaṃnāmake nagare taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino
ambavane. Taṃ kira tassa uyyānaṃ ahosi, so bhagavato dhammadesanaṃ
sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato
vihāraṃ katvā niyyādesi, so vihāro jīvakambavanaṃ viya pāvārikambavananteva
saṅkhaṃ gato. Tasmiṃ pāvārikambavane viharatīti attho. Dīghatapassīti dīghatapattā 3-
evaṃladdhanāmako. Piṇḍapātapaṭikkantoti piṇḍapātato paṭikkanto. Sāsane viya
hi 4- bāhirāyatane piṇḍapātoti vohāro atthīti natthi.
     Paññapetīti dasseti ṭhapeti. Daṇḍāni paññapetīti idaṃ niganthasamayena
pucchanto āha. Kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti ettha purimadaṇḍadvayaṃ thokaṃ 5-
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati         2 cha.Ma. sūkaramaṃsanti      3 cha.Ma. dīghattā
@4 cha.Ma. kiṃ  pana                  5 cha.Ma. te



The Pali Atthakatha in Roman Character Volume 9 Page 39. http://84000.org/tipitaka/read/attha_page.php?book=9&page=39&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=962&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=962&pagebreak=1#p39


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]