ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 545.

Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Iti  imehi catūhi catukkehi
soḷasa mahābhayāni nāma kathitāni.
     Diṭṭhicatukke timbarukkhadiṭṭhi 1- nāma kathitā. Tattha sayaṃkataṃ sukhadukkhanti
vedanaṃ attato samanupassato vedanāyaeva vedanā katāti uppannā diṭṭhi.
Evañca sati tassā vedanāya pubbepi atthitā āpajjatīti ayaṃ sassatadiṭṭhi
nāma hoti. Saccato thetatoti saccato thirato. Paraṃkatanti paccuppannavedanato
aññaṃ vedanākāraṇaṃ vedanattānaṃ samanupassato aññāya vedanāya ayaṃ vedanā
katāti uppannā diṭṭhi. Evaṃ sati purimāya vedanāya kārakavedanāya ucchedo
āpajjatīti ayaṃ ucchedadiṭṭhi nāma hoti. Sayaṃkatañca paraṃkatañcāti yathāvutteneva
atthena upaḍḍhaṃ sayaṃ kataṃ upaḍḍhaṃ parena katanti gaṇhato uppannā diṭṭhi.
Ayaṃ sassatucchedadiṭṭhi nāma. Catutthā akāraṇāeva sukhadukkhaṃ hotīti gaṇhato
uppannā diṭṭhi. Evaṃ sati ayaṃ ahetukadiṭṭhi nāma. Sesamettha heṭṭhā
vuttanayattā uttānatthamevāti.
                      Catukkaniddesavaṇṇanā niṭṭhitā.
                          -------------
                        5. Pañcakaniddesavaṇṇanā
     [940] Pañcakaniddese yasmā yesaṃ sakkāyadiṭṭhiādīni appahīnāni,
te bhavaggepi nibbattante 2- etāni ākaḍḍhitvā kāmabhaveyeva pātenti,
tasmā orambhāgiyāni saññojanānīti vuttāni. Iti etāni pañca gacchantaṃ na
vārenti, gataṃ pana ānenti. Rūparāgādīnipi pañca gacchantaṃ na vārenti,
āgantuṃ pana na denti. Rāgādayo pañca lagganaṭṭhena saṅgā, anupaviṭṭhaṭṭhena
pana sallāti vuttā.
@Footnote: 1 cha.Ma. timbarukadiṭṭhi, saṃ.ni. 16/18/22            2 cha.Ma. nibbatte



The Pali Atthakatha in Roman Character Volume 54 Page 545. http://84000.org/tipitaka/read/attha_page.php?book=54&page=545&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12804&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=12804&pagebreak=1#p545


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]