ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 535.

     [902] Anajjavanidadese anajjavoti anujutākāro. Anajjavabhāvo
anajjavatā. Jimhatāti candavaṅkatā. Vaṅkatāti gomuttavaṅkatā. Kuṭilatāti
naṅgalakoṭivaṅkatā. Sabbehipi imehi padehi kāyavacīcittavaṅkatāva kathitā.
     Amaddavaniddese na mudubhāvo amudutā. Amaddavākāro amaddavatā.
Kakkhaḷabhāvo kakkhaḷiyaṃ. Maddavakarassa sinehassa abhāvato pharusabhāvo phārusiyaṃ.
Anīcavuttitāya ujukameva ṭhitacittabhāvo ujucittatā. Puna amudutāgahaṇaṃ tassā
visesanatthaṃ "amudutāsaṅkhātā ujucittatā, na ajjavasaṅkhātā ujucittatā"ti.
     [903] Akkhantiniddesādayo khantiniddesādipaṭipakkhato veditabbā.
     [908] Saññojananiddese ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo.
Kiñcāpi hi sattā kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ,
itaresu tīsu koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpārūpabhave bahukālaṃ
vasanti, tathāpi tesaṃ yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appā
rūpārūpabhavesu. Yattha ca cutipaṭisandhiyo bahukā, tattha ālayopi patthanāpi
abhilāsopi bahu hoti. Yattha appā, tattha apPo. Tasmā kāmabhavo ajjhattaṃ
nāma jāto. Rūpārūpabhavā bahiddhā nāma. Iti ajjhattasaṅkhāte kāmabhave
bandhanaṃ ajjhattasaññojanaṃ nāma, bahiddhāsaṅkhātesu rūpārūpabhavesu bandhanaṃ
bahiddhāsaññojanaṃ nāma. Tattha ekekaṃ pañcapañcavidhaṃ hoti. Tena vuttaṃ
"pañcorambhāgiyāni pañcuddhambhāgiyānī"ti. Tatrāyaṃ vacanattho:- oraṃ vuccati
kāmadhātu, tattha upapattinipphādanato taṃ oraṃ  bhajantīti orambhāgiyāni. Uddhaṃ
vuccati rūpārūpadhātu, tattha upapattinipphādanato taṃ uddhaṃ bhajantīti
uddhambhāgiyānīti.
                       Dukaniddesavaṇṇanā niṭṭhitā.
                          ------------



The Pali Atthakatha in Roman Character Volume 54 Page 535. http://84000.org/tipitaka/read/attha_page.php?book=54&page=535&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12579&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=12579&pagebreak=1#p535


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]