ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 264.

Damasaccenāti indriyadamasaṅkhātena damena nibbānasaṅkhātena ca
paramatthasaccena apeto parivajjito. Nissakkatthe vā karaṇavacanaṃ.
Etasmā damasaccā apetoti attho. Saccanti cettha catusaccampi
vattati yeva. Na so kāsāvamarahatīti so puggalo anikkasāvattā
arahattaddhajaṃ kāsāvaṃ na arahati, ananucchaviko etassa. Yo ca
vantakasāvassāti yo pana puggalo yathāvuttasseva kāsāvassa
vantattā vantakasāvo assa. Sīlesu susamāhitoti maggasīlesu
ceva phalasīlesu ca sammā āhito ānetvā ṭhapito viya tesu
patiṭṭhito. Tehi sīlehi samaṅgībhūtassetaṃ adhivacanaṃ. Upetoti
sampanno samannāgato. Damasaccenāti vuttappakārena damena ceva
saccena ca. Sa ve kāsāvamarahatīti eso evarūpo puggalo
imaṃ arahattaddhajaṃ kāsāvaṃ arahati.
     Evaṃ bodhisatto tassa purisassa imaṃ kāraṇaṃ kathetvā ito
paṭṭhāya mā idhāgacchasi, āgacchasi ce, jīvitante natthīti tajjetvā
palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātkaṃ samodhānesi. Tadā
hatthimārakapuriso devadatto ahosi, yūthapati pana ahamevāti.
                    Kāsāvajātakaṃ paṭhamaṃ.
                       ---------



The Pali Atthakatha in Roman Character Volume 37 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=37&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5234&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5234&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]