ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 87.

Kāretvā accayaṃ desāpetabbo. Sace na nissajjati tatheva
ādāya paggayha tiṭṭhati liṅganāsanāya nāsetabboti vuttaṃ.
Taṃ yuttaṃ. Ayameva hi nāsanā idhādhippetāti. Micchādiṭṭhikepi
eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace
ācariyādīhi ovadiyamāno nissajjati daṇḍakammaṃ kāretvā accayaṃ
desāpetabbo appaṭinissajjantova nāsetabboti. Bhikkhunīdūsako
cettha kāmaṃ abrahmacāriggahaṇena gahitova. Abrahmacāriṃ pana
āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati.
Bhikkhunīdūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati
pageva upasampadanti etamatthaṃ dassetuṃ bhikkhunīdūsakoti imaṃ visuṃ
dasamaṃ aṅgaṃ vuttanti veditabbaṃ.
     {109} Dahare dahareti taruṇe taruṇe. Moligalleti thūlasarīre.
Hatthibhaṇḍe assabhaṇḍeti hatthigopake ca assagopake ca. Paṇḍako
bhikkhaveti ettha āsittapaṇḍako usuyyapaṇḍako opakkamiyapaṇḍako
pakkhapaṇḍako napuṃsakapaṇḍakoti pañca paṇḍakā. Tattha yassa paresaṃ
aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati
ayaṃ āsittapaṇḍako. Yassa pana paresaṃ ajjhācāraṃ passato
usuyyāya uppannāya pariḷāho vūpasammati ayaṃ usuyyapaṇḍako.
Yassa upakkamena bījāni apanītāni ayaṃ opakkamiyapaṇḍako.
Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti
juṇhapakkhe panassa pariḷāho vūpasammati ayaṃ pakkhapaṇḍako.



The Pali Atthakatha in Roman Character Volume 3 Page 87. http://84000.org/tipitaka/read/attha_page.php?book=3&page=87&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1808&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1808&pagebreak=1#p87


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]