ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Page 246.

Patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ
maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato,
catubbidhamaggabhāvanāsaṅkhātāya 1- kamanasattiyā kamitapubbaṃ vā.
      [180] Sudiṭṭhaṃ vata no ajjāti ajja amhehi sundaraṃ diṭṭhaṃ, ajja
vā amhākaṃ sundaraṃ diṭṭhi, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja
amhākaṃ suṭṭhu pabhātaṃ, sobhanaṃ vā pabhātaṃ ahosi, ajja vata no sundaraṃ
uṭṭhitaṃ ahosi, anuparodhasayanato uṭṭhitaṃ. 2- Kiṃ kāraṇaṃ? yaṃ addasāma sambuddhaṃ,
yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti.
      [181] Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti
lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi
sotāpannabhāvaparidīpanatthaṃ pasādadassanatthaṃ 3- ca vācaṃ bhindati.
      [182] Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā
devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti "sammāsambuddho
vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā nayena buddhasubodhitañca
dhammasudhammatañca, "suppaṭipanno vata bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca
abhitthavitvā 4- namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti.
Sesamettha uttānamevāti.
                      Paratthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      hemavatasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. catubbidhe hi magge bhāvanāsaṅkhātāya   2 Sī. anuppageva sayanato uṭṭhitaṃ,
@  i. anuppageva sayanato uṭṭhānaṃ          3 Sī. pasādupadassanatthañca
@  Ma. pasādānurūpadassanatthañaca             4 cha.Ma. abhitthavitvā abhitthavitvā



The Pali Atthakatha in Roman Character Volume 28 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=28&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=5814&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=5814&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]