ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 329.

Pūjessāmā"ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā
sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma.
Tathā ariyasaṃghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa
itarasmimpi tathā paṭipajjantā saṃghe dānaṃ dadanti nāma. Aggaṃ puññaṃ
pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ  pariccāgaṃ uḷārañca
pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni
tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ "aggaṃ āyū"tiādi vuttaṃ.
Tattha aggaṃ āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāratamaṃ āYu. Pavaḍḍhatīti
uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso.
Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalaṃ ñāṇabalañca.
      Aggassa dātāti aggassa ratanattayassa dātā, atha vā aggassa
deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti
aggena pasādadhammena dānādidhammena ca samāhito acalappasādayutto, tassa
vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti
yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ visiṭṭhabhāvaṃ adhigato,
aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
                         2. Jīvitasuttavaṇṇanā
      [91] Dutiyaṃ aṭṭhuppattivasena desitaṃ. Ekasmiṃ hi samaye bhagavati kapilavatthusmiṃ
nigrodhārāme viharante bhikkhū āgantukabhikkhūnaṃ senāsanāni paññāpentā
pattacīvarāni paṭisāmentā sāmaṇerā ca lābhabhājanīyaṭṭhāne sampattasampattānaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=27&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7276&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7276&pagebreak=1#p329


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]