ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 246.

     Anacchariyaṃ kho pana maṃ bhanteti bhante yaṃ maṃ devatā upasaṅkamitvā evaṃ
ārocenti, idaṃ na acchariyaṃ. Yaṃ panāhaṃ tatonidānaṃ cittassa uṇṇatiṃ nābhijānāmi,
etaṃ 1- acchariyanti vadati. Sādhu sādhu bhikkhūti ettha kiñcāpi bhikkhuṃ āmanteti,
upāsakasseva pana veyyākaraṇasampahaṃsane esa sādhukāroti veditabbo.
                        2. Dutiyauggasuttavaṇṇanā
     [22] Dutiye nāgavaneti tassa kira seṭṭhino nāgavanaṃ nāma uyyānaṃ,
so tattha purebhattaṃ gandhamālādīni gāhāpetvā uyyānakīḷaṃ 2- kīḷitukāmo gantvā
parivāriyamāno 3- bhagavantaṃ addasa. Saha dassanenevassa purimanayeneva cittaṃ pasīdi,
surāpānena ca uppannamado taṃkhaṇaṃyeva pahiyyi. 4- Taṃ sandhāyevamāha. Oṇojesinti
udakaṃ hatthe pātetvā adāsiṃ. Asokoti amuko. Samacittova demīti "imassa thokaṃ
dammi, 5- imassa bahukan"ti evaṃ cittanānattaṃ na karomi, deyyadhammampana ekasadisaṃ
karomīti dasseti. Ārocentīti ākāse ṭhatvā ārocenti. Natthi taṃ saṃyojananti
iminā upāsako attano anāgāmiphalaṃ byākaroti.
                       3. Paṭhamahatthakasuttavaṇṇanā
     [23] Tatiye hatthako āḷavakoti bhagavatā āḷavakayakkhassa hatthato hatthehi
sampaṭicchitattā hatthakoti laddhanāmo rājakumāro. Sīlavāti pañcasīladasasīlena
sīlavā. Cāgavāti cāgasampanno. Kaccittha bhanteti bhante kacci ettha bhagavato
byākaraṇaṭṭhāne. Appicchoti adhipagamappicchatāya appiccho.
                       4. Dutiyahatthakasuttavaṇṇanā
     [24] Catutthe pañcamattehi upāsakasatehīti sotāpannasakadāgāmi-
anāgāmīnaṃyeva 6- ariyasāvakaupāsakānaṃ pañcahi satehi parivuto bhuttapātarāso
@Footnote: 1 cha.Ma. taṃ eva  2 cha.Ma. uyyānakīḷikaṃ  3 cha.Ma. paricāriyamāno
@4 cha.Ma. pahīyi 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. sotāpannasakadāgāmīnaṃyeva



The Pali Atthakatha in Roman Character Volume 16 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=16&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5510&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5510&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]