ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 89.

Dhammikaṃ rakkhāvaraṇaguttinti lokiyalokuttaradhammadāyikarakkhañca āvaraṇañca guttiñca.
Saṃvidahatīti ṭhapeti paññapetīti. Evarūpanti tividhaṃ kāyaduccaritaṃ na sevitabbaṃ,
sucaritaṃ sevitabbanti evaṃ sabbattha attho veditabbo. Saṃvidahitvāti ṭhapetvā
kathetvā. Dhammeneva anuttaraṃ dhammacakkaṃ pavattetīti nava lokuttaradhammeneva asadisaṃ
dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appaṭivattiyanti taṃ evaṃ pavattitaṃ dhammacakkaṃ
etesu samaṇādīsu ekenāpi paṭivattetuṃ paṭibāhituṃ na sakkā. Sesaṃ sabbattha
uttānamevāti.
                        5. Sacetanasuttavaṇṇanā
      [15] Pañcame isipataneti buddhapaccekabuddhasaṅkhātānaṃ isīnaṃ
dhammacakkappavattanatthāya ceva uposathakaraṇatthāya ca āgantvā patane, sannipātaṭṭhāneti
attho. Padanetipi pāṭho, ayamevattho. Migadāyeti migānaṃ abhayatthāya dinne. Chahi
māsehi chārattūnehīti so kira raññā āṇattadivaseyeva sabbūpakaraṇāni sajjetvā
antevāsikehi saddhiṃ araññaṃ pavisitvā gāmadvāragāmajjhadevakulasusānādīsu ṭhitarukkhe
ceva jhāmapatitasukkharukkhe ca vivajjetvā sampannappadese ṭhite sabbadosavivajjite
nābhiaranemīnaṃ anurūpe rukkhe gahetvā taṃ cakkaṃ akāsi. Tassa rukkhe vicinitvā
gaṇhantassa ceva karontassa ca ettakā kālā vītivattā. Tena vuttaṃ "../../bdpicture/chahi
māsehi chārattūnehī"ti. Nānākaraṇanti nānattaṃ. Nesanti na esaṃ. Atthesanti
atthi esaṃ. Abhisaṅkhārassa gatīti payogassa gamanaṃ. Ciṅgulāyitvāti paribbhamitvā.
Akkhāhataṃ maññeti akkhe pavesetvā ṭhapitamiva maññāmi. 1-
      Sadosāti sagaṇḍā uṇṇatoṇataṭṭhānayuttā. Sakasāvāti pūtisārena ceva
pheggunā ca yuttā. Kāyavaṅkātiādīni kāyaduccaritādīnaṃ nāmāni. Evaṃ papatitāti
evaṃ guṇapatanena patitā. Evaṃ patiṭṭhitāti evaṃ guṇehi patiṭṭhitā. Tattha
lokiyamahājanā papatitā nāma, sotāpannādayo patiṭṭhitā nāma. Tesupi purimā
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 15 Page 89. http://84000.org/tipitaka/read/attha_page.php?book=15&page=89&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1972&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1972&pagebreak=1#p89


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]