ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 78.

Ullittāvalittānīti anto ca bahi ca littāni. Nivātānīti nivātappavesāni. 1-
Phusitaggaḷānīti chekehi vaḍḍhakīhi katattā piṭṭhasaṅghāṭasmiṃ suṭṭhu phusitakavāṭāni.
Pihitakavātapānānīti yuttakavātapānāni. Iminā padadvayena kavāṭavātapānānaṃ niccaṃ
pihitataṃ akathetvā sampattiyeva kathitā. Icchiticchitakkhaṇe pana tāni pidahiyanti 2-
ca vivariyanti ca.
      Bālato uppajjantīti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso
rajjaṃ vā uparajjaṃ vā aññaṃ vā pana mahantaṃ ṭhānaṃ paṭṭhento katipaye attanā
sadise vidhavaputte mahāmūḷhe 3- gahetvā "etha ahaṃ tumhe issare karissāmī"ti
pabbatagahanādīni nissāya antamante gāme paharanto gāmaṃ nāsetvā 4- anupubbena
nigamepi janapadepi paharati. Manussā gehāni chaḍḍetvā khemaṭṭhānaṃ paṭṭhayamānā
pakkamanti. Te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni
pahāya pakkamanti. Gatagataṭṭhāne tesaṃ 5- bhikkhāpi senāsanaṃpi dullabhaṃ hoti. Evaṃ
catunnaṃpi parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ
vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Kosambīvāsikānaṃ 6- viya mahākalaho uppajjati.
Catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ pana yāni 7- uppajjanti, sabbāni
tāni bālato uppajjantīti yathānusandhinā desanaṃ niṭṭhapesi.
                         2. Lakkhaṇasuttavaṇṇanā
      [2] Dutiye kāyadvārādippavattakammaṃ lakkhaṇaṃ sañjānanakāraṇaṃ assāti
kammalakkhaṇo. Apadānasobhanī paññāti yā paññā nāma apadānena sobhati,
bālā ca paṇḍitā ca attano attano cariteneva pākaṭā hontīti attho. Bālena
@Footnote: 1 cha.Ma.,i. nivāritavātappavesāni  2 cha.Ma. pidhīyanti
@3 cha.Ma.,i. mahādhutte  4 cha.Ma.,i. dāmarikabhāvaṃ jānāpetvā  5 cha.Ma.,i.
@ayaṃ pāṭho na dissati     6 cha.Ma.,i. iti kosambi.....
@7 cha.Ma.,i. evaṃ yāni kānici bhayāni



The Pali Atthakatha in Roman Character Volume 15 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=15&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1717&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1717&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]