ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 286.

Maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto. Sesapadadvayaṃ
imasseva vevacanaṃ. Sabbametaṃ 1- vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi
"ayaṃ nāma dhammo tayā anabhisambuddho"ti codakaṃ puggalaṃ vā codanākāraṇaṃ
anabhisambuddhadhammaṃ vā apassato "sabhāvabuddhoyeva vata 2- samāno ahaṃ buddhosmīti
vadāmī"ti paccavekkhantassa balavataraṃ somanassaṃ uppajjati, tena sampayuttaṃ ñāṇaṃ
vesārajjaṃ nāma. Taṃ sandhāya "khemappatto"tiādimāha. Evaṃ sabbattha attho
veditabbo.
     Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā. Te atthato
sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantaṃ hi antamaso
dukkaṭadubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammā adhippetā. 3-
Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti.
     Yassa kho pana te atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti
asubhabhāvanādidhammo kathito. Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ
vinaye vuttanayeneva 4- veditabbaṃ.
     Vādapathāti vādāyeva. Puthūti bahū. Sitāti upanibaddhā abhisaṅkhatā. Athavā
puthussitāti puthubhāvaṃ sitā upagatā, puthūhi vā sitātipi puthussitā. Yaṃ
nissitāti etarahipi yaṃ vādapathaṃ nissitā. Na te bhavantīti te vādapathā na bhavanti
bhijjanti vinassanti. Dhammacakkanti desanāñāṇassapi paṭivedhañāṇassapi etaṃ
nāmaṃ. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kevalīti sakalalokuttara-
samannāgato. 5- Tādisanti tathāvidhaṃ.
@Footnote: 1 cha.Ma. sabbampetaṃ    2 Ma. ca   3 cha.Ma. methunadhammo adhippeto
@4 cha.Ma. sesaṃ vuttanayeneva   5 Ma. sakalo kusalasamannāgato, cha. sakalaguṇasamannāgato



The Pali Atthakatha in Roman Character Volume 15 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=15&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6612&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6612&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]