ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 270.

                         6. Kaṭuviyasuttavaṇṇanā
     [129] Chaṭṭhe goyogamilakkhasminti 1- gāvīnaṃ vikkayaṭṭhāne uṭṭhitamilakkhassa
santike. Rittassādanti 2- jhānasukhābhāvena rittassādaṃ. Bāhirassādanti 3-
kāmaguṇasukhavasena bāhirassādaṃ. Kaṭuviyanti ucchiṭṭhaṃ. Āmagandheti kodhasaṅkhāte
vissagandhe. 4- Avassutanti tintaṃ. Makkhikāti kilesamakkhikā. Nānupatissantīti
uṭṭhāya na anubandhissanti. Nānvāssavissantīti anubandhitvā na khādissanti.
Saṃvegamāpādīti sotāpanno jāto.
     Kaṭuviyakatoti ucchiṭṭhakato. Ārakā hotīti dūre hoti. Vighātasseva bhāgavāti
dukkhasseva bhāgī. Caretīti carati gacchati. 5- Dummedhoti duppañño. Imasmiṃ sutte
vaṭṭameva kathitaṃ, gāthāsupi vaṭṭavivaṭṭanti. 6- Sattame vaṭṭameva bhāsitaṃ.
                       8. Dutiyaanuruddhasuttavaṇṇanā
     [131] Aṭṭhame idante mānasminti ayaṃ te navavidhena vaḍḍhitamānoti
attho. Idante uddhaccasminti idaṃ tava uddhaccaṃ cittassa uddhatabhāvo. Idante
kukkuccasminti idaṃ tava kukkuccaṃ.
                        9. Paṭicchannasuttavaṇṇanā
     [132] Navame vahantīti 7- niyyanti. Paṭicchanno vahatīti paṭicchannova
hutvā niyyāti. Vivaṭo virocatīti ettha ekato ubhato attato sabbatthakatoti
catudhā 8- vivaṭatā veditabbā. Tattha ekato vivaṭaṃ  nāma asādhāraṇasikkhāpadaṃ.
Ubhato vivaṭaṃ nāma sādhāraṇasikkhāpadaṃ. Attato vivaṭaṃ nāma paṭiladdhadhammaguṇo.
Sabbatthakato vivaṭaṃ 9-  nāma tepiṭakaṃ buddhavacanaṃ.
@Footnote: 1 cha.Ma. goyogapilakkhasminti  2 Sī. rittāsanti   3 Sī. bāhirāsanti
@4 cha.Ma. āmagandhenāti kodhasaṅkhātena vissagandhena  5 Sī. paretīti gacchati
@6 cha.Ma. vaṭṭavivaṭṭaṃ kathitanati  7 cha.Ma. āvahantīti   8 cha.Ma.,i. catubbidhā
@9 cha.Ma. sabbatthakavivaṭaṃ, i. sabbattha vivaṭaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=15&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6262&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6262&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]