ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 168.

Īhiti 1- ettha na sakkā koci payogo sukhena kātunti duhitikā. Tattha tattha
matamanussānaṃ vippakiṇṇāni setāni aṭṭhikāni etthāti setaṭṭhikā. Salākā
vuttāti salākamattavuttā, yaṃ tattha vuttaṃ vāpitaṃ, taṃ salākamattameva ahosi,
phalena janayatīti attho.
    Uggilitunti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi
nīharituṃ na sakkhiti. Ogilitunti pucchāya dosaṃ disvā hāretuṃ asakkonto
ogilituṃ anto pavesetuṃ na sakkhiti.
Ito so gāmaṇi ekanavutikappeti bhagavā kathayamānova yāva nikkhanto
nāsikavāto na puna pavisati, tāvatakena kālena ekanavutikappe anussari
"atthi nu kho kiñci kule pakkabhikkhādānena upahatapubban"ti 2- parijānanatthaṃ.
Athekampi apassanto "ito so gāmaṇī"tiādimāha. Idāni dānādīnaṃ ānisaṃsaṃ
kathento athakho yāni tāni kulāni addhānīti dhammadesanaṃ ārabhi. Tattha
dānasambhūtānīti dānena sambhūtāni nibbattāni. Sesapadadvayepi ese nayo.
Ettha pana saccaṃ nāma saccavāditā. Sāmaññaṃ 3- nāma sesasīlaṃ. Vikiratīti ayogena
vaḷañjento vippakirati. Vidhamatīti dhamento viya nāseti. Viddhaṃsetīti nāseti.
Aniccatāti hutvā abhāvo bahunāpi kālena saṅgatānaṃ 4- khaṇeneva antaradhānaṃ.
                        10. Maṇicūḷakasuttavaṇṇanā
    [362] Dasame taṃ parisaṃ etadavocāti tassa kira evaṃ ahosi "kulaputtā
pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkāyaṃ
pahāya pabbajitā, taṃ tehi gahetun"ti nayaggāhe ṭhatvā "mā ayyo"tiādivacanaṃ
@Footnote: 1 Sī. dukkhaṃ īhati     2 Sī. upakatapubbanti
@3 Sī.,ka. saññamaṃ     4 Sī. sambhatānaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=13&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3676&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3676&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]