ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 164.

                           8. Gāmaṇisaṃyutta
                         1. Caṇḍasuttavaṇṇanā
    [353] Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇīti dhammasaṅgāhakattherehi
caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotīti bhaṇḍantaṃ paṭibhaṇḍanto
akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti dasseti. Na
pātukarotīti akkuṭṭhopi pahaṭopi kiñci paccanīkaṃ akarontoti dasseti.
                        2. Tālapuṭasuttavaṇṇanā
    [354] Dutiye tālapuṭoti evaṃnāmako. Tassa kira bandhanā pamuttassa
tālapakkassa vaṇṇo viya mukhavaṇṇo vippasanno ahosi, tenassa tālapuṭoti
nāmaṃ akaṃsu. Svāyaṃ abhinīhārasampanno pacchimabhavikapuggalo. Yasmā pana paṭisandhi
nāma aniyatā ākāse khittadaṇḍasadisā, 1- tasmā esa naṭakule nibbatti.
Vuḍḍhippatto pana naṭasippe aggo hutavā sakalajambūdīpe pākaṭo jāto. Tassa
pañca sakaṭasatāni pañca mātugāmasatāni parivāro, bhariyāyapissa tāvatakā vāti
mātugāmasahassena ceva sakaṭasahassena  ca saddhiṃ yaṃ yaṃ nagaraṃ vā nigamaṃ vā
pavisati, tatthassa puretarameva satasahassaṃ denti. Samajjavesaṃ gaṇhitvā pana
mātugāmasahassena saddhiṃ kīḷaṃ karontassa yaṃ hatthupagapādupagādiābharaṇajātaṃ khipanti,
tassa pariyanto natthi. So taṃdivasaṃ mātugāmasahassaparivārito rājagahe kīḷaṃ katvā
paripakkañāṇattā saparivārova yena bhagavā tenupasaṅkami.
    Saccālikenāti saccena ca alikena ca. Tiṭṭhatetanti tiṭṭhatu etaṃ. Rajanīyāti
rāgappaccayā mukhato pañcavaṇṇasuttanīharaṇavātavuṭṭhidassanādayo aññe ca
kāmassādasaṃyuttā ākāradassanakā abhinayā. Bhiyyoso mattāyāti adhikappamāṇattāya.
Dosanīyāti dosassa paccayā hatthapādacchedādidassanākāRā. Mohanīyāti mohapaccayā
udakaṃ gahetvā telakaraṇaṃ, telaṃ gahetvā udakakaraṇanti evamādayo māyāpabhedā.
@Footnote: 1 Sī. khittageṇḍusadisā



The Pali Atthakatha in Roman Character Volume 13 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=13&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3582&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3582&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]