ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 286.

Pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti
chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbā.
    Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu "idānāhaṃ
manāpaṃ bhojanaṃ labhissāmī"ti gehassitasukhena sukhito hoti, tehi pattasampattiṃ 1-
anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe
uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu
karaṇīyesu. Tesu yogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ
āpajjati. Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti
evaṃ kilesakāmehi aritto hoti antokāmānaṃ bhāvena atuccho. Sukkapackho tesaṃ
abhāvena ritto tucchoti veditabbo.
    Purakkharānoti vattaṃ purato kurumāno. Evaṃrūpo siyantiādīsu
dīgharassakāḷodātādīsu rūpesu "evaṃrūpo  nāma bhaveyyan"ti pattheti. Sukhādīsu
vedanāsu evaṃvedano nāma, nīlasaññādīsu saññāsu evaṃsañño nāma,
puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhārā nāma, cakkhuviññāṇādīsu viññāṇesu
"evaṃviññāṇo nāma bhaveyyan"ti pattheti.
    Apurakkharānoti vattaṃ purato akurumāno. Sahitaṃ me, asahitanteti tuyhaṃ vacanaṃ
asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇante
viparāvattanta yaṃ tuyhaṃ dīghena kālena paricitaṃ supaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ
khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara
vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttariṃ pariyesanto imassa
vādassa mokkhāya cara āhiṇḍāhi. Nibbeṭhehi vā sace pahosīti atha sayameva
pahosi, idheva nibbeṭhehīti. Tatiyaṃ.
@Footnote: 1 Sī. laddhasampattiṃ, ka. pattasampattiṃ attano



The Pali Atthakatha in Roman Character Volume 12 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=12&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6302&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6302&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]