ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 326.

     Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakaatthaparamesu
atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ
khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma
añāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ balanti āhu kathenti dīpenti. 1-
Dhammaguttassāti dhammena rakkhitassa, dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā
vattā, paṭippharitvā vā yaṃ vā taṃ vāti 2- vadeyyāpi, dhammaṭṭhaṃ pana cāletuṃ
samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa
pāpaṃ hoti, 3- katarassāti? 4- yo kuddhaṃ paṭikujjhati. Tikicchantānanti ekavacane
bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa
cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ "andhabālo ayan"ti
andhabālaputhujjanāyeva evaṃ maññanti. Dhammassa akovidāti catusaccadhamme acchekā.
Idhāti imasmiṃ sāsane. Khoti nipātamattaṃ. Catutthaṃ.
                       5. Subhāsitajayasuttavaṇṇanā
     [251] Pañcame asurindaṃ etadavocāti chekatāya etaṃ avoca. Evaṃ
kirassa ahosi "parassa nāma gāhaṃ mocetvā paṭhamaṃ vattuṃ garuṃ, parassa vacanaṃ
anugantvā pana pacchā sukhaṃ vattun"ti. Pubbadevāti devaloke ciranivāsino
pubbasāmikā, tumhākaṃ tāva paveṇiāgataṃ bhaṇathāti. Adaṇḍāvacarāti daṇḍāvacarakā
rahitā, 5- daṇḍaṃ vā satthaṃ vā gahetabbanti evamettha natthīti attho. Pañcamaṃ.
                        6. Kulāvakasuttavaṇṇanā
     [252] Chaṭṭhe ajjhabhāsīti tassa kira simbalivanābhimukhassa jātassa rathasaddo
ca ājānīyasaddo ca dhajasaddo ca samantā asanipātasaddo viya ahosi. Taṃ sutvā
simbalivane balavasupaṇṇā palāyiṃsu, jarājiṇṇā ceva rogadubbalā ca asañjātapakkhapotakā
ca palāyituṃ asakkontā maraṇabhayena tajjitā ekappahāreneva mahāviravaṃ
@Footnote: 1 cha.Ma., i. kathentīti dīpeti  2 cha.Ma. paṭippharitvā vā bālabalanti,
@i,paṭippharitvā bālabalanti vā  3 cha.Ma., i. ayaṃ pāṭho na dissati
@4 cha.Ma., i. katarassa   5 cha.Ma., i. daṇḍāvacaraṇarahitā



The Pali Atthakatha in Roman Character Volume 11 Page 326. http://84000.org/tipitaka/read/attha_page.php?book=11&page=326&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8412&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8412&pagebreak=1#p326


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]