ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 32.

Vuttanayena naraṃ socenti. Tasmā narassa socanā sokavatthukamevāti veditabbā.
Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so
nirūpadhīti 1- mahākhīṇāsavo kiṃ socissati, na socati devateti.
                       Nandatisuttavaṇṇanā niṭṭhitā.
                       -------------------
                       3. Natthiputtasamasuttavaṇṇanā
       [13] Tatiye natthi puttasamaṃ pemanti virūpepi  hi attano putte 2-
suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi
ohānitāpi 3- opitihitāpi gandhavilepanaṃ paṭicchantā 3- viya somanassaṃ āpajjanti.
Tenāha "natthi puttasamaṃ peman"ti. Puttapemena samaṃ pemaṃ nāma natthīti vuttaṃ
hoti. Gosamikaṃ 4- dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma
natthi bhagavāti āha. Suriyasamā ābhāti suriyābhāya samā aññā ābhā nāma
natthīti dasseti. Samuddaparamāti ye keci aññe sarā nāma, sabbe te
samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidānannāma
natthi bhagavāti.
       Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo 5- hi
chadḍetvāpi puttadhītādayo 6- ca chaḍḍetvā āvāsetvāpi 7- sattā attānameva
posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. Yadā hi sattā dubbhikkhā
honti, tathārūpe hi kāle 8-  hiraññasuvaṇṇādīnipi gomahisādīnipi dhaññaggahanatthaṃ
dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi.
Suriyādayopi 9- ekadesaṃyeva obhāsenti, paccuppannameva ca tamaṃ vinodenti. Paññā
pana dasasahassilokadhātuṃ 10- ekappajotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca
@Footnote: 1 cha.Ma., i. itisaddo na dissati   2 cha.Ma., i. puttake
@3-3 cha.Ma. ohaditāpi omuttikāpi gandhavilepanapatitā, i. opatitāpi omuttitāpi
@ohanitāpi gandhavilepanaṃ patitaṃ  4 cha. gosamitaṃ dhananti i. gosamitanti
@5 Ma. mātāpitaro  6 Ma. puttadhītaro  7 cha.Ma., i. amosetvāpi  8 i. kūle.
@9 cha.Ma., i. hi.  10 cha.Ma., i. dasasahassimpi lokadhātuṃ



The Pali Atthakatha in Roman Character Volume 11 Page 32. http://84000.org/tipitaka/read/attha_page.php?book=11&page=32&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=826&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=826&pagebreak=1#p32


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]