ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 300.

Pivanti maññe sappaññāti paṇḍitapurisā pivanti viya. Valāhakamiva panthagūti 1-
valāhakantarato nikkhantaudakaṃ ghammābhitattaṃ 2- pattikā viya. Navamaṃ.
                     10-11. Dutiyasukkāsuttavaṇṇanā
      [244-245] Dasame puññaṃ vata pasavi bahunti bahuṃ vata puññaṃ
pasavatīti. 3- Dasamaṃ. Ekādasamaṃ uttānameva.
                        12. Āḷavakasuttavaṇṇanā
      [246] Dvādasame āḷaviyanti āḷavīti taṃ raṭṭhaṃpi nagaraṃpi vuccati. 4-
Tañca bhavanaṃ nagarassa avidūre gāvutamatte ṭhitaṃ, bhagavā tattha viharanto taṃ nagaraṃ
upanissāya āḷaviraṭṭhe 5- viharatīti vutto. Āḷavakassa yakkhassa bhavaneti ettha
pana ayaṃ anupubbīkathā:- āḷavako kira rājā vividhanāṭakupabhoge chaḍḍetvā
corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca 6- sattame divase 7- migavaṃ
gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi "yassa passena migo palāyati,
tasseva so bhāro"ti. Atha tasseva passena migo palāyi, javasampanno rājā
dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegāeva
honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṭṭhānaṃ 8- pavisitvā ṭhitaṃ vadhitvā
dvidhā chetvā anatthikopi maṃsena "nāsakkhi migaṃ gahetun"ti apavādamocanatthaṃ
kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā
parissamavinodanatthaṃ tassa mūlamupagato. Tasmiṃ ca nigrodhe āḷavako yakkho
mahārājasantikā bhavanaṃ labhitvā majjhantikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ
paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Rājā
tena saddhiṃ katikaṃ akāsi "muñca maṃ, ahaṃ te divase divase manussañceva 9-
thālipākañca pesessāmī"ti. Yakkho "tvaṃ rājūpabhogena pamatto na sarissasi, ahaṃ
@Footnote: 1 Sī. valāhakamivaddhagūti       2 cha.Ma., i. ghammābhitattā   3 Sī. pasavīti
@4 cha.Ma., i. ayaṃpāṭho na dissati    5 cha.Ma. āḷaviyaṃ, i. āḷaviyaṃ viharantoti
@6 i. byāmakaraṇatthañca      7 cha.Ma., i. sattame sattame divase
@8 cha.Ma. parikkhīṇajavaṃ taṃ udakaṃ viya      9 cha.Ma., i. manussañca



The Pali Atthakatha in Roman Character Volume 11 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=11&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7744&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7744&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]