ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 282.

Etaṃ anupāyamanasikāraṃ vajjehi. Satthāranti imāya gāthāya pāsādikaṃ kammaṭṭhānaṃ
katheti. Pītisukhamasaṃsayanti ekaṃseneva balavapītiñca sukhañca adhigamissasi. Ekādasamaṃ.
                       12. Majjhanhikasuttavaṇṇanā
      [232] Dvādasame yaṃ vattabbaṃ, taṃ devatāsaṃyutte nandanavagge vuttameva.
Dvādasamaṃ.
                      13. Pākatindriyasuttavaṇṇanā
      [233] Terasamaṃ devaputtasaṃyutte jantudevaputtasutte vitthāritameva. Terasamaṃ.
                      14. *- padumapupphasuttavaṇṇanā
      [234] Cuddasame ajjhabhāsīti taṃ bhikkhuṃ nāḷe gahetvā padumaṃ
siṅghamānaṃ 1- disvāva "ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ
kātuṃ araññaṃ paviṭṭho gandhārammaṇaṃ upanijjhāyati, svāyaṃ ajja upasiṅghitvā 2-
svepi punadivasepi upasiṅghissati, evamassa sā gandhataṇhā vaḍḍhitvā diṭṭhadhammika-
samparāyikaṃ atthaṃ nāsessati, mā mayi passantiyā nassatu, codessāmi nan"ti
upasaṅkamitvā abhāsi.
      Ekaṅgametaṃ theyyānanti thenitabbānaṃ rūpārammaṇādīnaṃ pañcannaṃ
koṭṭhāsānaṃ idaṃ ekaṃ aṅgaṃ, ekakoṭṭhāsoti attho. Na harāmīti na gahetvā
gacchāmi. Ārāti dūre, nāḷe gahetvā nāmetvā dūre ṭhito upasiṅghāmīti
vadati. Vaṇṇenāti kāraṇena.
      Yvāyanti yo ayaṃ. Tasmiṃ kira devatāya saddhiṃ kathenteyeva eko tāpaso
otaritvā bhisakhananādīni kātuṃ āraddho, taṃ sandhāyevamāha. Ākiṇṇakammantoti
evaṃ aparisuddhakammanto. Akhīṇakammantotipi pāṭho, kakkhalakammantoti attho. Na
vuccatīti gandhacoroti vā pupphacoroti vā kasmā na vuccati.
@Footnote: 1 Sī.,i. ghāyamānaṃ  2 cha.,i. upasiṅghaṃ, Ma.upasiṅghi   *cha.Ma. gandhatthena...



The Pali Atthakatha in Roman Character Volume 11 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=11&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7287&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7287&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]