ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 230.

Bhavissanti, tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā"ti. Thero tatheva
appatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti. Dasamaṃ.
                         Arahantavaggo paṭhamo.
                        ----------------
                           2. Upāsakavagga
                      1. Kasibhāradvājasuttavaṇṇanā
    [197] Upāsakavaggassa 1- paṭhame magadhesūti evaṃnāmake janapade.
Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi,
tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanālāyaṃ brāhmaṇagāmeti
ekanālāti tassa gāmassa nāmaṃ. Brāhmaṇā pana tattha 2- sambahulā paṭivasanti,
brāhmaṇabhogoeva so. 3- Tasmā "brāhmaṇagāmo"ti vuccati.
       Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanālaṃ
brāhmaṇagāmaṃ upanissāya dakkhiṇāgirivihāre brāhmaṇassa indriyaparipākaṃ
āgamayamāno viharati, tena samayena. Kasibhāradvājassāti so brāhmaṇo kasiṃ
nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānīti pañca pamāṇāni,
anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti yojitāni,
balibaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.
       Vappakāleti vappanakāle vījanikkhepasamaye. Tattha dve vappāni
kalalavappañca paṃsuvappañca. Paṃsuvappañca idha adhippetaṃ, tañca kho paṭhamadivase
maṅgalavappitatthāya. 4- Tatthāyaṃ upakaraṇasampadā:- tīṇi balibaddasahassāni
upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅagāni paṭimukkāni, rajatamayā
khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā
sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇāeva, 5- ekacce setā
@Footnote: 1 cha.Ma. dutiyavaggassa    2 cha.Ma. panettha   3 Ma.  brāhmaṇabhogova heso
@4 cha.Ma., i. maṅgalavappaṃ     5 Ma. ajinavaṇṇā



The Pali Atthakatha in Roman Character Volume 11 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=11&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5966&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5966&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]