ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 145.

      Kokanadanti padumassevetaṃ vevacanaṃ. Pātoti kālasseva. Siyāti bhaveyya.
Avītagandhanti avigatagandhaṃ. Aṅgīrasanti sammāsambuddhaṃ. Bhagavato hi aṅgato raṃsiyo 1-
nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ
avītagandhaṃ sugandhaṃ 2- siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva
antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesīti bhagavato
adāsīti attho. Lokavohārato panettha īdisaṃ vacanaṃ hoti. So kira upāsako
"ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahaṃ
ete 3- bhagavatova dassāmī"ti cintetvā adāsi. Dutiyaṃ.
                        3. Doṇapākasuttavaṇṇanā
      [124] Tatiye 4- doṇapākasudanti doṇapākaṃ sudaṃ. 4- Doṇassa taṇḍulānaṃ
pakkabhattaṃ tadupiyañca sūpabyañjanaṃ bhuñjatīti attho. Bhuttāvīti pubbe bhattasammadaṃ
vinodetvā muhuttaṃ vissametvā buddhupaṭṭhānaṃ gacchati, taṃdivasampana bhuñjantova
dasabalaṃ saritvā hatthe dhovitvāva agamāsi. Mahassāsīti tassa gacchato balavā
bhattapariḷāho udapādi, tasmā mahantehi assāsehi assasati, gattatopissa
sedabindūni muñcanti, 5- tamenaṃ ubhosu passesu ṭhatvā yamakatālavaṇṭehi bījanti,
buddhagāravena pana nipajjituṃ na ussahatīti idaṃ sandhāya "mahassāsī"ti vuttaṃ. Imaṃ
gāthaṃ abhāsīti rājā bhojane amattaññutāya kilamati, phāsuvihāraṃ idānissa
karissāmīti cintetvā abhāsi. Manujassāti sattassa. Kahāpaṇasatanti pātarāse
paṇṇāsaṃ sāyamāse paṇṇāsanti evaṃ kahāpaṇasataṃ. Pariyāpuṇitvāti raññā saddhiṃ
thokaṃ gantvā "imaṃ maṅgalaasiṃ kassa dammi mahārājā"ti. Asukassa nāmāti
vutte 6- so taṃ asiṃ datvā 7- nivattitvā 8- dasabalassa santikaṃ āgamma vanditvā
ṭhitakova "gāthaṃ vadatha bho gotamā"ti vatvā bhagavatā vuttaṃ pariyāpuṇitvāti attho.
@Footnote: 1 cha.Ma., i. rasmiyo    2 cha.Ma., i. ayaṃ pāṭho na dissati   3 cha.Ma., i. ahampi te
@4-4 cha.Ma. doṇapākakuranti doṇapākaṃ kuraṃ  5 cha.Ma. muccanti  6 cha.Ma., i. nāma dehīti
@7 Sī., i. aññassa datvā      8 cha.Ma., i. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 11 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=11&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3782&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3782&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]