ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 132.

Maṃsalohitādimaye sarīre kiṃ vattabbaṃ, sarīraṃ 1- jaraṃ upetiyevāti attho. Santo
have sabbhi pavedayantīti santo sabbhi 2- saddhiṃ sataṃ dhammo na jaraṃ upetīti
evaṃ pavedayanti. Sataṃ dhammo nāma nibbānaṃ, taṃ na jīrati, ajaraṃ amaranti 3- evaṃ
kathentīti attho. Yasmā vā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti,
tasmā taṃ sabbhīti vuccati. Iti purimapadassa kāraṇaṃ dassento "santo have
sabbhi pavedayantī"ti āha. Idaṃ hi vuttaṃ hoti:- sataṃ dhammo na jaraṃ upeti,
tasmā santo sabbhi pavedayanti, ajaraṃ nibbānaṃ sataṃ dhammoti ācikkhantīti
attho. Sundarādhivacanaṃ vā etaṃ sabbhīti. Yaṃ sabbhidhammabhūtaṃ nibbānaṃ santo
pavedayanti kathayanti, so sataṃ dhammo na jaraṃ upetīti 4- attho. Tatiyaṃ.
                         4. Piyasuttavaṇṇanā
      [115] Catutthe raho gatassāti rahasi gatassa. Paṭisallīnassāti nilīnassa
ekībhūtassa. Evametaṃ mahārājāti idha 5- bhagavā imaṃ suttaṃ sabbaññūbhāsitaṃ
karonto āha. Antakenādhipannassāti maraṇena ajjhotthatassa. Catutthaṃ.
                        5. Attarakkhitasuttavaṇṇanā
      [116] Pañcame hatthikāyoti hatthighaṭā. 6- Sesesupi eseva nayo.
Saṃvaroti pidahanaṃ. Sādhu sabbattha saṃvaroti iminā kammapathabhedaṃ appattassa
kammassa saṃvaraṃ dasseti. Lajjīti hirimā. Lajjīgahaṇena cettha ottappampi
gahitameva hoti. Pañcamaṃ.
                        6. Appakasuttavaṇṇanā
      [117] Chaṭṭhe uḷāre uḷāreti paṇīte ca bahuke ca. Majjantīti
mānamajjanena majjanti. Atisāranti atikkamaṃ. Kūṭanti pāsaṃ. Pacchāsanti pacchā
tesaṃ. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma., i. sarīrampi     2 cha.Ma., i. sabbhīhi      3 cha.Ma., i. amatanti
@4 cha.Ma. upetītipi       5 Sī., i. iti          6 ka. hatthighaṭo



The Pali Atthakatha in Roman Character Volume 11 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=11&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3443&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3443&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]