ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

bhagavā    paṃsukūlaṃ   dhovatūti   .   athakho   bhagavato   etadahosi   kimhi
nu   kho   ahaṃ  paṃsukūlaṃ  parimaddeyyanti  .  athakho  sakko  devānamindo
bhagavato    cetasā    cetoparivitakkamaññāya    mahatiṃ    silaṃ   upanikkhipi
idha bhante bhagavā paṃsukūlaṃ parimaddatūti.
     {44.1}  Athakho  bhagavato  etadahosi  kimhi nu kho ahaṃ ālambitvā
uttareyyanti   .   athakho  kakudhe  adhivatthā  devatā  bhagavato  cetasā
cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha    bhante    bhagavā
ālambitvā   uttaratūti   .  athakho  bhagavato  etadahosi  kimhi  nu  kho
ahaṃ   paṃsukūlaṃ   vissajjeyyanti  .  athakho  sakko  devānamindo  bhagavato
cetasā   cetoparivitakkamaññāya   mahatiṃ   silaṃ   upanikkhipi   idha   bhante
bhagavā paṃsukūlaṃ vissajjetūti.
     Athakho    uruvelakassapo    jaṭilo   tassā   rattiyā   accayena
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
@Footnote: 1 Ma. Yu. paribhuñjitvā.

--------------------------------------------------------------------------------------------- page54.

Kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ kiṃ nu kho mahāsamaṇa nāyaṃ pubbe idha pokkharaṇī sāyaṃ idha pokkharaṇī nayimā silā pubbe upanikkhittā kenimā silā upanikkhittā nayimassa kakudhassa pubbe sākhā onatā sāyaṃ sākhā onatāti . idha me kassapa paṃsukūlaṃ uppannaṃ ahosi tassa mayhaṃ kassapa etadahosi kattha nu kho ahaṃ paṃsukūlaṃ dhoveyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khanitvā maṃ etadavoca idha bhante bhagavā paṃsukūlaṃ dhovatūti sāyaṃ amanussena pāṇinā khanitā pokkharaṇī tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ parimaddatūti sāyaṃ amanussena nikkhittā silā tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ ālambitvā uttareyyanti athakho kassapa kakudhe adhivatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi idha bhante bhagavā ālambitvā uttaratūti svāyaṃ āharahattho kakudho tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ

--------------------------------------------------------------------------------------------- page55.

Vissajjetūti sāyaṃ amanussena nikkhittā silāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma sakko devānamindo veyyāvaccaṃ karissati na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. [45] Athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocesi kālo mahāsamaṇa niṭṭhitaṃ bhattanti . gaccha tvaṃ kassapa āyāmahanti . uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā 1- jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi . addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ disvāna bhagavantaṃ etadavoca katamena tvaṃ mahāsamaṇa maggena āgato ahaṃ tayā paṭhamataraṃ pakkanto so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinnoti . idhāhaṃ kassapa taṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno idaṃ kho kassapa jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ sace ākaṅkhasi paribhuñjāti . alaṃ mahāsamaṇa tvaṃyevetaṃ 2- @Footnote: 1 Yu. jambuyāyaṃ. ito paraṃ īdisameva . 2 Ma. tvaṃyeva taṃ.

--------------------------------------------------------------------------------------------- page56.

Āharasi tvaṃyevetaṃ paribhuñjāti 1- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati na tveva ca kho arahā yathā ahanti. {45.1} Athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi . athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocesi kālo mahāsamaṇa niṭṭhitaṃ bhattanti . gaccha tvaṃ kassapa āyāmahanti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tassā avidūre ambo .pe. tassā avidūre āmalakī .pe. tassā avidūre harītakī .pe. tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. {45.2} Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ disvāna bhagavantaṃ etadavoca katamena tvaṃ mahāsamaṇa maggena āgato ahaṃ tayā paṭhamataraṃ pakkanto so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinnoti . idhāhaṃ kassapa taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno idaṃ kho kassapa @Footnote: 1 Yu. paribhuñjāhīti.

--------------------------------------------------------------------------------------------- page57.

Pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannanti 1- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati na tveva ca kho arahā yathā ahanti. [46] Tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma kaṭṭhāni phāletunti . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca phāliyantu kassapa kaṭṭhānīti . phāliyantu mahāsamaṇāti . sakideva pañca kaṭṭhasatāni phāliyiṃsu . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma kaṭṭhānipi phāliyissanti na tveva ca kho arahā yathā ahanti. [47] Tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti aggī ujjaletuṃ 2- . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma @Footnote: 1 Yu. idaṃ kho kassapa pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ sace ākaṅkhasi @gaṇhāti. alaṃ mahāsamaṇa tvaṃyevetaṃ āharasi tvaṃyevetaṃ gaṇhātīti dissati. @2 Sī. jāletuṃ.

--------------------------------------------------------------------------------------------- page58.

Aggī ujjaletunti 1- . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca ujjaliyantu kassapa aggīti . ujjaliyantu mahāsamaṇāti . sakideva pañca aggisatāni ujjaliṃsu 2- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma aggīpi ujjaliyissanti na tveva ca kho arahā yathā ahanti. [48] Tena kho pana samayena te jaṭilā aggī paricaritvā na sakkonti aggī vijjhāpetuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma aggī vijjhāpetunti . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca vijjhāyantu kassapa aggīti . vijjhāyantu mahāsamaṇāti . sakideva pañca aggisatāni vijjhāyiṃsu . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma aggīpi vijjhāyissanti na tveva ca kho arahā yathā ahanti. [49] Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāyaṃ nimujjantipi 3- ummujjantipi ummujjanimujjampi karonti . athakho bhagavā pañcamattāni mandāmukhisatāni abhinimmini yattha te jaṭilā uttaritvā visibbesuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ @Footnote: 1 Sī. jāletunti . 2 Ma. ujjaliyiṃsu . 3 Ma. ummujjantipi nimujjantipi @ummujjananimujjanaṃpi.

--------------------------------------------------------------------------------------------- page59.

Kho mahāsamaṇassa iddhānubhāvo yathāyimā 1- mandāmukhiyo nimmitāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma tāvabahū mandāmukhiyopi 2- abhinimminissati na tveva ca kho arahā yathā ahanti. [50] Tena kho pana samayena mahāakālamegho pāvassi mahāudakavāhako sañjāyi . yasmiṃ padese bhagavā viharati so padeso udakena otthato 3- hoti . athakho bhagavato etadahosi yannūnāhaṃ samantā udakaṃ ussādetvā 4- majjhe reṇuhatāya bhūmiyā caṅkameyyanti . athakho bhagavā samantā udakaṃ ussādetvā majjhe reṇuhatāya bhūmiyā caṅkami . athakho uruvelakassapo jaṭilo mā heva kho mahāsamaṇo udakena vuḷho ahosīti . nāvāya sambahulehi jaṭilehi saddhiṃ yasmiṃ padese bhagavā viharati taṃ padesaṃ agamāsi. {50.1} Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussādetvā majjhe reṇuhatāya bhūmiyā caṅkamantaṃ disvāna bhagavantaṃ etadavoca idha nu tvaṃ mahāsamaṇāti . āma ahamasmi 5- kassapāti bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi . Athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma udakaṃpi nappavāhissati 6- @Footnote: 1 Ma. yathayimā. Yu. yathāhimā . 2 Yu. mahāmandāmukhiyo. @3 Ma. na otthaṭo. Yu. anuotthaṭo. 4 Ma. Yu. ussāretvā. @5 Sī. Ma. Yu. ayamahamasmi . 6 Sī. nappasahissati. Yu. na pavahisusati.

--------------------------------------------------------------------------------------------- page60.

Na tveva ca kho arahā yathā ahanti. [51] Athakho bhagavato etadahosi ciraṃpi kho imassa moghapurisassa evaṃ bhavissati mahiddhiko kho mahāsamaṇo mahānubhāvo na tveva ca kho arahā yathā ahanti yannūnāhaṃ imaṃ jaṭilaṃ saṃvejeyyanti . Athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca neva 1- kho tvaṃ kassapa arahā nāpi arahattamaggaṃ samāpanno sāpi te paṭipadā natthi yāya tvaṃ arahā vā assasi 2- arahattamaggaṃ vā samāpannoti . athakho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca labheyyāmahaṃ bhante bhagavato santike pabbajjaṃ labheyyāmi upasampadanti . tvaṃ khosi kassapa pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho tepi tāva apalokehi yathā te maññissanti tathā karissantīti. {51.1} Athakho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca icchāmahaṃ bho mahāsamaṇe brahmacariyaṃ carituṃ yathā bhavanto maññanti tathā karontūti . Cirapaṭikā mayaṃ bho mahāsamaṇe abhippasannā sace bhavaṃ mahāsamaṇe brahmacariyaṃ carissati sabbe va mayaṃ mahāsamaṇe brahmacariyaṃ carissāmāti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ @Footnote: 1 Ma. neva ca kho ... . 2 Yu. assa.

--------------------------------------------------------------------------------------------- page61.

Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [52] Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātuno upasaggo ahosīti . jaṭile pāhesi gacchatha me bhātaraṃ jānāthāti sāmañca tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . Āmāvuso idaṃ seyyoti. {52.1} Athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [53] Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātūnaṃ upasaggo ahosīti . jaṭile

--------------------------------------------------------------------------------------------- page62.

Pāhesi gacchatha me bhātaro jānāthāti sāmañca dvīhi jaṭilasatehi [1]- yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . āmāvuso idaṃ seyyoti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti. Etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [54] Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu phāliyiṃsu aggī na ujjaliṃsu ujjaliṃsu na vijjhāyiṃsu vijjhāyiṃsu pañca mandāmukhisatāni abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti. [55] Athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi . tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena . tatra kho bhagavā bhikkhū āmantesi sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave sabbaṃ ādittaṃ @Footnote: 1 Ma. Yu. saddhiṃ.

--------------------------------------------------------------------------------------------- page63.

Cakkhuṃ 1- bhikkhave ādittaṃ rūpā ādittā cakkhuviññāṇaṃ ādittaṃ cakkhusamphasso āditto yampidaṃ 2- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā 3- dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi . sotaṃ ādittaṃ saddā ādittā .pe. ghānaṃ ādittaṃ gandhā ādittā .pe. jivhā ādittā rasā ādittā .pe. kāyo āditto phoṭṭhabbā ādittā .pe. mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ 4- manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. {55.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ 5- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati @Footnote: 1 Ma. cakkhu ādittaṃ . 3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya @maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana @sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo . 2-4-5 Yu. yidaṃ.

--------------------------------------------------------------------------------------------- page64.

Sotasmiṃpi nibbindati saddesupi nibbindati .pe. ghānasmiṃpi nibbindati gandhesupi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati .pe. kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati .pe. Manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu. Ādittapariyāyaṃ niṭṭhitaṃ. Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 53-64. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=1075&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=1075&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=44&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=37              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]