¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

           |8.573| Yesaṃ 4- sotāvadhānatthi      suṇātha mama bhāsato
                          atthaṃ tuyhaṃ pavakkhāmi        yathādiṭṭhaṃ padaṃ mamaṃ.
           |8.574| Sayambhuṃ taṃ vimānetvā        santacittaṃ samāhitaṃ
                          tena kanmenahaṃ ajja          jātomhi nīcayoniyaṃ.
           |8.575| Mā vo khaṇaṃ virādhetha           khaṇātītā hi socare
                          sadatthe vāyameyyātha       khaṇo vo paṭipādito.
           |8.576| Ekaccānañca vamanaṃ          ekaccānaṃ virecanaṃ
                          visaṃ halāhalaṃ eke 5-        ekaccānañca osathaṃ.
           |8.577| Vamanaṃ paṭipannānaṃ              phalaṭṭhānaṃ virecanaṃ
                          osathaṃ phalalābhīnaṃ              puññakkhettaṃ gavesinaṃ.
           |8.578| Sāsanena viruddhānaṃ            visaṃ halāhalaṃ yathā
                          āsīviso duṭṭhaviso 6-       ekaṃ 7- jhāpeti taṃ naraṃ.
@Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi.
@5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.
           |8.579| Sakiṃ pītaṃ halāhalaṃ           uparuddheti jīvitaṃ
                          sāsanena virujjhitvā     kappakoṭimhi ḍayhati.
           |8.580| Khantiyā avihiṃsāya         mettacittavatāya ca
                          sadevakaṃ so tarati           tasmā te 1- avirodhiyā 2-.
           |8.581|  Lābhālābhe na sajjanti  sammānane vimānane
                          paṭhavīsadisā buddhā        tasmā te na virodhiyā 3-.
           |8.582| Devadatte ca vadhake         core caṅgulimālake
                          rāhule dhanapāle ca        sabbesaṃ samako muni.
           |8.583| Etesaṃ paṭighaṃ natthi         rāgomesaṃ na vijjati
                          sabbesaṃ samako buddho   vadhakassorasassa ca.
           |8.584| Panthe disvāna kāsāvaṃ   chaḍḍitaṃ miḷhamakkhitaṃ
                       sirasā 4- añjaliṃ katvā   vanditabbaṃ isiddhajaṃ.
           |8.585| Abbhatītā ca ye buddhā   vattamānā anāgatā
                          dhajenānena sujjhanti     tasmā ete namassiyā.
           |8.586| Satthukappaṃ suvinayaṃ          dhāremi hadayenahaṃ
                          namassamāno vinayaṃ        viharissāmi sabbadā.
           |8.587| Vinayo āsayo mayhaṃ      vinayo ṭhānacaṅkamaṃ
                          kappemi vinaye vāsaṃ      vinayo mayha gocaro.
           |8.588| Vinaye pāramippatto      samathe cāpi kovido
                          upāli taṃ mahāvīra          pāde vandati satthuno.
@Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.
           |8.589| So ahaṃ vicarissāmi         gāmā gāmaṃ purā puraṃ
                          namassamāno sambuddhaṃ   dhammassa ca sudhammataṃ.
           |8.590| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                          sabbāsavā parikkhīṇā   natthi dāni punabbhavo.
           |8.591| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |8.592| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                         Upālittherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 67-69. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=32&A=1400&w=vadhÄn              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=32&A=1400              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]