ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [596] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {596.1}  suṇātu  me  bhante  saṅgho  itthannāmā  itthannāmāya
upasampadāpekkhā    ekatoupasampannā    bhikkhunīsaṅghe    visuddhā   sā
kenacideva    antarāyena    nāgacchati   itthannāmā   saṅghaṃ   upasampadaṃ
yācati   itthannāmāya   pavattiniyā   .  yadi  saṅghassa  pattakallaṃ  saṅgho
itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti.
     {596.2}  Suṇātu  me  bhante  saṅgho  itthannāmā  itthannāmāya
upasampadāpekkhā    ekatoupasampannā    bhikkhunīsaṅghe    visuddhā   sā
kenacideva    antarāyena    nāgacchati   itthannāmā   saṅghaṃ   upasampadaṃ
yācati   itthannāmāya   pavattiniyā  .  saṅgho  itthannāmaṃ  upasampādeti
itthannāmāya    pavattiniyā    .   yassāyasmato   khamati   itthannāmāya
upasampadā   itthannāmāya   pavattiniyā   so   tuṇhassa   yassa  nakkhamati
so bhāseyya.
     {596.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .   suṇātu   me   bhante   saṅgho  itthannāmā  itthannāmāya
upasampadāpekkhā    ekatoupasampannā    bhikkhunīsaṅghe    visuddhā   sā
kenacideva   antarāyena  nāgacchati  itthannāmā  saṅghaṃ  upasampadaṃ  yācati
itthannāmāya    pavattiniyā    .    saṅgho   itthannāmaṃ   upasampādeti
itthannāmāya    pavattiniyā    .   yassāyasmato   khamati   itthannāmāya
upasampadā       itthannāmāya      pavattiniyā      so      tuṇhassa
Yassa nakkhamati so bhāseyya.
     {596.4}    Upasampannā   saṅghena   itthannāmā   itthannāmāya
pavattiniyā  .  khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ  dhārayāmīti.
Tāvadeva    chāyā    metabbā   utuppamāṇaṃ   ācikkhitabbaṃ   divasabhāgo
ācikkhitabbo    saṅgīti    ācikkhitabbā   bhikkhuniyo   vattabbā   tassā
tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.



             The Pali Tipitaka in Roman Character Volume 7 page 367-368. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=596&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=596&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=596&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=596&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=596              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :