ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [595]   Tena   kho   pana   samayena  aḍḍhakāsī  gaṇikā  bhikkhunīsu
pabbajitā   hoti   .  sā  ca  4-  sāvatthiṃ  gantukāmā  hoti  bhagavato
santike    upasampajjissāmīti    .   assosuṃ   kho   dhuttā   aḍḍhakāsī
kira   gaṇikā   sāvatthiṃ   gantukāmāti   .   te   magge  pariyuṭṭhiṃsu .
Assosi   kho   aḍḍhakāsī   gaṇikā   dhuttā   kira   magge  pariyuṭṭhitāti
bhagavato   santike   dūtaṃ   pāhesi   ahaṃ   hi   upasampajjitukāmā   kathaṃ
nu   kho   mayā   paṭipajjitabbanti   .  athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   dūtenapi   upasampādetunti   .  bhikkhudūtena  upasampādenti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave bhikkhudūtena upasampādetabbā
yo        upasampādeyya       āpatti       dukkaṭassāti      .
@Footnote: 1 Ma. Yu. Rā. anujānāmi bhikkhave gilānāya yānanti. 2 Yu. aññatarāya. 3 Ma. Yu.
@aphāsu. 4 Yu. Rā. casaddo na paññāyati.
Sikkhamānādūtena     1-     upasampādenti    .pe.    sāmaṇeradūtena
upasampādenti     .pe.    sāmaṇerīdūtena    upasampādenti    .pe.
Bālāya   abyattāya   dūtena   upasampādenti  .  na  bhikkhave  bālāya
abyattāya   dūtena   upasampādetabbā   yo   upasampādeyya   āpatti
dukkaṭassa   anujānāmi   bhikkhave   byattāya  bhikkhuniyā  paṭibalāya  dūtena
upasampādetuṃ 2-.
     {595.1}   Tāya   dūtāya  bhikkhuniyā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ  nisīditvā
añjaliṃ    paggahetvā    evamassa    vacanīyo    itthannāmā    ayyā
itthannāmāya      ayyāya     upasampadāpekkhā     ekatoupasampannā
bhikkhunīsaṅghe    visuddhā    sā    kenacideva    antarāyena   nāgacchati
itthannāmā    ayyā    saṅghaṃ    upasampadaṃ    yācati    ullumpatu   taṃ
ayyā  saṅgho  anukampaṃ  upādāya  .  itthannāmā  ayyā  itthannāmāya
ayyāya      upasampadāpekkhā      ekatoupasampannā     bhikkhunīsaṅghe
visuddhā   sā   kenacideva   antarāyena   nāgacchati   dutiyampi   ayyā
itthannāmā   saṅghaṃ   upasampadaṃ   yācati   ullumpatu   taṃ  ayyā  saṅgho
anukampaṃ   upādāya   .   itthannāmā   ayyā   itthannāmāya  ayyāya
upasampadāpekkhā    ekatoupasampannā    bhikkhunīsaṅghe    visuddhā   sā
kenacideva    antarāyena    nāgacchati   tatiyampi   ayyā   itthannāmā
saṅghaṃ    upasampadaṃ   yācati   ullumpatu   taṃ   ayyā   saṅgho   anukampaṃ
@Footnote: 1 Ma. sikkhamānadūtena. 2 Ma. upasampādetunti.
Upādāyāti.



             The Pali Tipitaka in Roman Character Volume 7 page 365-367. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=595&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=595&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=595&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=595&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=595              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :