ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [514]    Athakho   bhagavā   kapilavatthusmiṃ   yathābhirantaṃ   viharitvā
yena   vesālī   tena   cārikaṃ   pakkāmi   anupubbena  cārikañcaramāno
yena   vesālī   tadavasari   .   tatra   sudaṃ   bhagavā  vesāliyaṃ  viharati
Mahāvane   kūṭāgārasālāyaṃ   .   athakho   mahāpajāpatī   gotamī  kese
chedāpetvā   kāsāyāni  vatthāni  acchādetvā  sambahulāhi  sākiyānīhi
saddhiṃ   yena   vesālī   tena   pakkāmi   anupubbena   yena   vesālī
mahāvanaṃ    kūṭāgārasālā    tenupasaṅkami    .    athakho   mahāpajāpatī
gotamī    sunehi    pādehi    rajokiṇṇena   gattena   dukkhī   dummanā
assumukhī    rudamānā   bahidvārakoṭṭhake   aṭṭhāsi   .   addasā   kho
āyasmā   ānando   mahāpajāpatiṃ  gotamiṃ  sunehi  pādehi  rajokiṇṇena
gattena     dukkhiṃ    dummanaṃ    assumukhiṃ    rudamānaṃ    bahidvārakoṭṭhake
ṭhitaṃ   disvāna   mahāpajāpatiṃ   gotamiṃ   etadavoca   kissa   tvaṃ  gotami
sunehi    pādehi    rajokiṇṇena   gattena   dukkhī   dummanā   assumukhī
rudamānā   bahidvārakoṭṭhake  ṭhitāti  .  tathā  hi  pana  bhante  ānanda
na    bhagavā   anujānāti   mātugāmassa   tathāgatappavedite   dhammavinaye
agārasmā  anagāriyaṃ  pabbajjanti  .  tenahi  1-  gotami  muhuttaṃ tvaṃ 2-
idheva    tāva    hohi    yāvāhaṃ    bhagavantaṃ   yācāmi   mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.



             The Pali Tipitaka in Roman Character Volume 7 page 320-321. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=514&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=514&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=514&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=514&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=514              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :