ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                         Bhikkhunīkhandhakaṃ
     [513]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme    .    athakho    mahāpajāpatī   gotamī   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī   gotamī   bhagavantaṃ
etadavoca    sādhu    bhante   labheyya   mātugāmo   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti   .   alaṃ  gotami  mā
te    rucci   mātugāmassa   tathāgatappavedite   dhammavinaye   agārasmā
anagāriyaṃ  pabbajjāti  .  dutiyampi  kho  .pe.  tatiyampi  kho mahāpajāpatī
gotamī    bhagavantaṃ    etadavoca   sādhu   bhante   labheyya   mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  .
Alaṃ    gotami    mā    te    rucci   mātugāmassa   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjāti  .  athakho  mahāpajāpatī
gotamī    na    bhagavā    anujānāti    mātugāmassa   tathāgatappavedite
dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  dukkhī  dummanā  assumukhī
rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 320. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=513&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=513&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=513&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=513&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=513              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :