ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [362]   Athakho   bhagavā   bhikkhū   āmantesi   tenahi   bhikkhave
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    karotu    pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena  daṭṭhabboti .
Evañca   pana   bhikkhave   kātabbaṃ   .   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {362.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    kareyya   pubbe
devadattassa     aññā    pakati    ahosi    idāni    aññā    pakati
yaṃ   devadatto   kareyya   kāyena   vācāya   na   tena  buddho  vā
dhammo  vā  saṅgho  vā  daṭṭhabbo  devadatto  va  tena  daṭṭhabboti .
Esā ñatti.
     {362.2}   Suṇātu   me   bhante   saṅgho   saṅgho  devadattassa
@Footnote: 1 Yu. kheḷāpakassāti. 2 Yu. kheḷāpakavādena. 3 Yu. tarahi.
Rājagahe    pakāsanīyakammaṃ    karoti    pubbe    devadattassa    aññā
pakati    ahosi    idāni    aññā   pakati   yaṃ   devadatto   kareyya
kāyena   vācāya   na   tena   buddho   vā  dhammo  vā  saṅgho  vā
daṭṭhabbo    devadatto    va    tena   daṭṭhabboti   .   yassāyasmato
khamati    devadattassa    rājagahe    pakāsanīyakammassa    karaṇaṃ    pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā    saṅgho    vā   daṭṭhabbo   devadatto   va   tena   daṭṭhabboti
so tuṇhassa yassa nakkhamati so bhāseyya.
     {362.3}   Kataṃ   saṅghena   devadattassa  rājagahe  pakāsanīyakammaṃ
pubbe   devadattassa   aññā   pakati   ahosi   idāni   aññā   pakati
yaṃ  devadatto  kareyya  kāyena  vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto  va  tena  daṭṭhabboti  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 173-174. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=362&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=362&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=362&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=362&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=362              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :