ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [256]  Tena  kho  pana  samayena  anāthapiṇḍiko  gahapati  bahumitto
hoti   bahusahāyo   ādeyyavāco   .   athakho   anāthapiṇḍiko  gahapati
rājagahe  taṃ  karaṇīyaṃ  tīretvā  yena  sāvatthī  tena  pakkāmi . Athakho
anāthapiṇḍiko      gahapati     antarāmagge     manusse     āṇāpesi

--------------------------------------------------------------------------------------------- page110.

Ārāme ayyā karotha vihāre patiṭṭhāpetha dānāni paṭṭhapetha idāni buddho loke uppanno so ca mayā bhagavā nimantito iminā maggena āgacchissatīti . athakho te manussā anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu vihāre patiṭṭhāpesuṃ dānāni paṭṭhapesuṃ . athakho anāthapiṇḍiko gahapati sāvatthiṃ gantvā samantā sāvatthiṃ anuvilokesi kattha nu kho bhagavā vihareyya yaṃ assa gāmato neva atidūre na accāsanne gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti. {256.1} Addasā kho anāthapiṇḍiko gahapati jetassa rājakumārassa uyyānaṃ gāmato neva atidūre na accāsanne gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ disvāna yena jeto rājakumāro tenupasaṅkami upasaṅkamitvā jetaṃ rājakumāraṃ etadavoca dehi me ayyaputta uyyānaṃ ārāmaṃ kātunti . Adeyyo gahapati ārāmo api koṭisantharenāti . gahito ayyaputta ārāmoti . na gahapati gahito ārāmoti . gahito na gahitoti vohārike mahāmatte pucchiṃsu . mahāmattā evamāhaṃsu yato tayā ayyaputta aggho kato gahito ārāmoti . athakho

--------------------------------------------------------------------------------------------- page111.

Anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā jetavane 1- koṭisantharaṃ santharāpesi . sakiṃ nīhaṭaṃ hiraññaṃ thokassa okāsassa koṭṭhakasāmantā 2- nappahoti . athakho anāthapiṇḍiko gahapati manusse āṇāpesi gacchatha bhaṇe hiraññaṃ āharatha imaṃ okāsaṃ santharissāmāti 3- . athakho jetassa rājakumārassa etadahosi na kho idaṃ orakaṃ bhavissati yathāyaṃ gahapati tāvabahuṃ hiraññaṃ pariccajatīti . athakho jeto rājakumāro 4- anāthapiṇḍikaṃ gahapatiṃ etadavoca alaṃ gahapati mātaṃ 5- okāsaṃ santharāpesi dehi metaṃ okāsaṃ mametaṃ dānaṃ bhavissatīti. {256.2} Athakho anāthapiṇḍiko gahapati ayaṃ kho jeto rājakumāro abhiññāto ñātamanusso mahiddhiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādoti taṃ okāsaṃ jetassa rājakumārassa adāsi 6- . athakho jeto rājakumāro tasmiṃ okāse koṭṭhakaṃ māpesi . athakho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi pariveṇāni kārāpesi koṭṭhake kārāpesi upaṭṭhānasālāyo kārāpesi aggisālāyo kārāpesi kappiyakuṭiyo kārāpesi vaccakuṭiyo kārāpesi caṅkame kārāpesi caṅkamanasālāyo kārāpesi udapāne kārāpesi udapānasālāyo kārāpesi jantāghare kārāpesi jantāgharasālāyo kārāpesi pokkharaṇiyo kārāpesi @Footnote: 1 Ma. Yu. jetavanaṃ. 2 Yu. koṭṭhakaṃ sāmantā. 3 Yu. santharissāmīti. @4 Ma. Yu. athakho jeto rājakumāroti ime pāṭhā na dissati. 5 Yu. metaṃ. @6 Ma. Yu. pādāsi.

--------------------------------------------------------------------------------------------- page112.

Maṇḍape kārāpesi. [257] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena vesālī tadavasari . tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [258] Tena kho pana samayena manussā sakkaccaṃ navakammaṃ karonti yepi bhikkhū navakammaṃ adhiṭṭhenti tepi sakkaccaṃ upaṭṭhenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.


             The Pali Tipitaka in Roman Character Volume 7 page 109-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=256&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=256&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=256&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=256&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=256              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :