ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [447]   Evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  .pe.
Evamassa    vacanīyo   ahaṃ   bhante   dve   saṅghādisesā   āpattiyo
āpajjiṃ     dvemāsapaṭicchannāyo    tassa    me    etadahosi    ahaṃ
kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  yāciṃ  tassa  me  saṅgho  ekissā
āpattiyā    dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    adāsi    tassa
me   parivasantassa   lajjidhammo   okkami  ahaṃ  kho  dve  saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
Yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    yāciṃ    tassa   me   saṅgho
ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi
tassa    me    parivasantassa    lajjidhammo   okkami   yannūnāhaṃ   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yāceyyanti     sohaṃ     bhante     saṅghaṃ    itarissāpi    āpattiyā
dvemāsapaṭicchannāya     dvemāsaparivāsaṃ     yācāmīti    .    dutiyampi
yācitabbo tatiyampi yācitabbo.



             The Pali Tipitaka in Roman Character Volume 6 page 224-225. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=447&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=447&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=447&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=447&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=447              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :