ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [446]  Tena  kho  pana  samayena aññataro bhikkhu dve saṅghādisesā
āpattiyo   āpanno  hoti  dvemāsapaṭicchannāyo  .  tassa  etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ   ekissā  āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ  yāci  .  tassa  saṅgho  ekissā
āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi   .   tassa
Parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ  saṅghaṃ  ekissā  āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti   sohaṃ   saṅghaṃ   ekissā   āpattiyā  devamāsapaṭicchannāya
dvemāsaparivāsaṃ    yāciṃ   tassa   me   saṅgho   ekissā   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi   tassa  me  parivasantassa
lajjidhammo    okkami    yannūnāhaṃ    saṅghaṃ    itarissāpi    āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti.
     {446.1}  So  bhikkhūnaṃ  ārocesi  ahaṃ āvuso dve saṅghādisesā
āpattiyo   āpajjiṃ   dvemāsapaṭicchannāyo  tassa  me  etadahosi  ahaṃ
kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ  saṅghaṃ  ekissā  āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti   sohaṃ   saṅghaṃ   ekissā   āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāciṃ   tassa   me   saṅgho   ekissā   āpattiyā
dvemāsapaṭicchannāya      dvemāsaparivāsaṃ     adāsi     tassa     me
parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
Dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    yāciṃ    tassa   me   saṅgho
ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi
tassa    me    parivasantassa    lajjidhammo   okkami   yannūnāhaṃ   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yāceyyanti  kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ    .   tenahi   bhikkhave   saṅgho  tassa  bhikkhuno
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu.



             The Pali Tipitaka in Roman Character Volume 6 page 222-224. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=446&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=446&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=446&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=446&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=446              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :