ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [86]  Athakho  bhagavā  anupubbena  cārikaṃ caramāno yena āpaṇaṃ 2-
tadavasari  .  assosi  kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto
sakyakulā   pabbajito   āpaṇaṃ   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃkalyāṇo kittisaddo abbhuggato
     {86.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {86.2}  Athakho  keṇiyassa jaṭilassa etadahosi kinnu kho ahaṃ samaṇassa
gotamassa  harāpeyyanti  .  athakho  keṇiyassa jaṭilassa etadahosi yepi kho
@Footnote: 1 si. hiraññe. Ma. Yu. hiraññaṃ. 2 Sī. āpanaṃ.

--------------------------------------------------------------------------------------------- page122.

Te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu rattūparatā viratā vikālabhojanā te evarūpāni pānāni sādiyiṃsu samaṇopi gotamo rattūparato virato vikālabhojanā arahati samaṇopi gotamo evarūpāni pānāni 1- sāditunti pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. {86.3} Ekamantaṃ ṭhito kho keṇiyo jaṭilo bhagavantaṃ etadavoca paṭiggaṇhātu me bhavaṃ gotamo pānanti . Tenahi keṇiya bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā nappaṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjathāti . athakho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Athakho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu @Footnote: 1 Po. pānādīni sādiyitunti.

--------------------------------------------------------------------------------------------- page123.

Me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti . dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahā bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca brāhmaṇesu abhippasanno adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti . tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahā bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca brāhmaṇesu abhippasanno adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi. {86.4} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave aṭṭha pānāni ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sālukapānaṃ phārusakapānaṃ . anujānāmi bhikkhave sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi bhikkhave sabbaṃ pattarasaṃ 1- ṭhapetvā pakkaḍākarasaṃ 2- . Anujānāmi bhikkhave sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasaṃ . Anujānāmi bhikkhave ucchurasanti . athakho keṇiyo jaṭilo tassā @Footnote: 1 Ma. Yu. phalarasaṃ. 2 Po. sākarasaṃ. Ma. Yu. dhaññaphalarasaṃ.

--------------------------------------------------------------------------------------------- page124.

Rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami upasaṅkamitvā paññatte āsane nīsīdi saddhiṃ bhikkhusaṅghena . athakho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi


             The Pali Tipitaka in Roman Character Volume 5 page 121-124. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=86&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=86&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=86&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=86&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4166              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :