ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [85]   Athakho   bhagavā   bhaddiye  yathābhirantaṃ  viharitvā  meṇḍakaṃ
gahapatiṃ    anāpucchā    yena   aṅguttarāpo   tena   cārikaṃ   pakkāmi
mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi   bhikkhusatehi   .   assosi
@Footnote: 1 Po. nāma. 2 Ma. Yu. tāva. 3 Sī. saṅghassa.

--------------------------------------------------------------------------------------------- page119.

Kho meṇḍako gahapati bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehīti . Athakho meṇḍako gahapati dāse ca kammakare ca āṇāpesi tenahi bhaṇe bahuṃ loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi sakaṭesu āropetvā āgacchatha aḍḍhaterasāni ca gopālakasatāni aḍḍhaterasāni dhenusatāni ādāya āgacchantu yattha bhagavantaṃ passissāma tattha dhāruṇhena 1- khīrena bhojessāmāti. {85.1} Athakho meṇḍako gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi . athakho meṇḍako gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. {85.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa parivesanā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho meṇḍako gahapati aḍḍhaterasāni gopālakasatāni @Footnote: 1 Po. pāruṇhena. Ma. Yu. taruṇena. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page120.

Āṇāpesi tenahi bhaṇe ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha dhāruṇhena khīrena bhojessāmāti . athakho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi dhāruṇhena ca khīrena . Bhikkhū kukkuccāyantā khīraṃ nappaṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjathāti. {85.3} Athakho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā dhāruṇhena ca khīrena bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca santi bhante maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ sādhu bhante bhagavā bhikkhūnaṃ pātheyyaṃ anujānātūti . athakho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. {85.4} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañca gorase khīraṃ dadhiṃ takkaṃ navanītaṃ sappiṃ . santi bhikkhave maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ . anujānāmi bhikkhave pātheyyaṃ pariyesituṃ taṇḍulo taṇḍulatthikena muggo muggatthikena māso māsatthikena loṇaṃ @Footnote: 1 Sī. Ma. pañcagorasaṃ.

--------------------------------------------------------------------------------------------- page121.

Loṇatthikena guḷo guḷatthikena telaṃ telatthikena sappi sappitthikena . Santi bhikkhave manussā saddhā pasannā te kappiyakārakānaṃ hatthe hiraññasuvaṇṇaṃ 1- upanikkhipanti iminā yaṃ ayyassa kappiyaṃ taṃ dethāti. Anujānāmi bhikkhave yaṃ tato kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti.


             The Pali Tipitaka in Roman Character Volume 5 page 118-121. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=85&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=85&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=85&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=85&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :