ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [167]  Tena  kho  pana  samayena  dve  bhikkhū  kosalesu janapadesu
addhānamaggapaṭipannā   honti   .   te  aññataraṃ  āvāsaṃ  upagacchiṃsu .

--------------------------------------------------------------------------------------------- page230.

Tattha aññataro bhikkhu gilāno hoti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā kho āvuso gilānupaṭṭhānaṃ vaṇṇitaṃ handa mayaṃ āvuso imaṃ bhikkhuṃ upaṭṭhemāti . te taṃ upaṭṭhahiṃsu . so tehi upaṭṭhiyamāno kālamakāsi . athakho te bhikkhū tassa bhikkhuno pattacīvaramādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesuṃ . bhikkhussa bhikkhave kālakate saṅgho sāmī pattacīvare apica gilānupaṭṭhākā bahūpakārā . Anujānāmi bhikkhave saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ . evañca pana bhikkhave dātabbaṃ . tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo itthannāmo bhante bhikkhu kālakato idaṃ tassa ticīvarañca patto cāti . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {167.1} suṇātu me bhante saṅgho itthannāmo bhikkhu kālakato idaṃ tassa ticīvarañca patto ca . yadi saṅghassa pattakallaṃ saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti. {167.2} Suṇātu me bhante saṅgho itthannāmo bhikkhu kālakato idaṃ tassa ticīvarañca patto ca . saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti . yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya . dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ . khamati saṅghassa tasmā tuṇhī . evametaṃ

--------------------------------------------------------------------------------------------- page231.

Dhārayāmīti. {167.3} Tena kho pana samayena aññataro sāmaṇero kālakato hoti . bhagavato etamatthaṃ ārocesuṃ . sāmaṇerassa bhikkhave kālakate saṅgho sāmī pattacīvare apica gilānupaṭṭhākā bahūpakārā . anujānāmi bhikkhave saṅghena cīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. {167.4} Evañca pana bhikkhave dātabbaṃ. Tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo itthannāmo bhante sāmaṇero kālakato idaṃ tassa cīvarañca patto cāti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {167.5} suṇātu me bhante saṅgho itthannāmo sāmaṇero kālakato idaṃ tassa cīvarañca patto ca . Yadi saṅghassa pattakallaṃ saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti. {167.6} Suṇātu me bhante saṅgho itthannāmo sāmaṇero kālakato idaṃ tassa cīvarañca patto ca . saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ deti . yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya . dinnaṃ idaṃ saṅghena cīvarañca patto ca gilānupaṭṭhākānaṃ . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. {167.7} Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaṃ upaṭṭhahiṃsu . so tehi upaṭṭhahiyamāno kālamakāsi . Athakho tassa gilānupaṭṭhākassa bhikkhuno etadahosi kathaṃ nu kho

--------------------------------------------------------------------------------------------- page232.

Gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviso dātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānupaṭṭhākassa sāmaṇerassa samakaṃ paṭivisaṃ dātunti. {167.8} Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti . bhagavato etamatthaṃ ārocesuṃ . Bhikkhussa bhikkhave kālakate saṅgho sāmī pattacīvare apica gilānupaṭṭhākā bahūpakārā . anujānāmi bhikkhave saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ taṃ sammukhībhūtena saṅghena bhājetuṃ yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṃ avebhaṅgikanti.


             The Pali Tipitaka in Roman Character Volume 5 page 229-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=167&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=167&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=167&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=167&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=167              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5014              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5014              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :