ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [167]  Tena  kho  pana  samayena  dve  bhikkhū  kosalesu janapadesu
addhānamaggapaṭipannā   honti   .   te  aññataraṃ  āvāsaṃ  upagacchiṃsu .
Tattha  aññataro  bhikkhu  gilāno  hoti  .  athakho  tesaṃ bhikkhūnaṃ etadahosi
bhagavatā   kho   āvuso  gilānupaṭṭhānaṃ  vaṇṇitaṃ  handa  mayaṃ  āvuso  imaṃ
bhikkhuṃ   upaṭṭhemāti  .  te  taṃ  upaṭṭhahiṃsu  .  so  tehi  upaṭṭhiyamāno
kālamakāsi   .   athakho   te   bhikkhū   tassa  bhikkhuno  pattacīvaramādāya
sāvatthiṃ   gantvā   bhagavato  etamatthaṃ  ārocesuṃ  .  bhikkhussa  bhikkhave
kālakate  saṅgho  sāmī  pattacīvare  apica  gilānupaṭṭhākā  bahūpakārā .
Anujānāmi    bhikkhave   saṅghena   ticīvarañca   pattañca   gilānupaṭṭhākānaṃ
dātuṃ   .   evañca   pana  bhikkhave  dātabbaṃ  .  tena  gilānupaṭṭhākena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  itthannāmo  bhante
bhikkhu  kālakato  idaṃ  tassa  ticīvarañca  patto  cāti . Byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {167.1}  suṇātu  me  bhante  saṅgho  itthannāmo bhikkhu kālakato
idaṃ   tassa   ticīvarañca   patto  ca  .  yadi  saṅghassa  pattakallaṃ  saṅgho
imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.
     {167.2}  Suṇātu  me  bhante  saṅgho  itthannāmo bhikkhu kālakato
idaṃ   tassa   ticīvarañca   patto  ca  .  saṅgho  imaṃ  ticīvarañca  pattañca
gilānupaṭṭhākānaṃ   deti   .   yassāyasmato   khamati   imassa   ticīvarassa
ca    pattassa    ca    gilānupaṭṭhākānaṃ   dānaṃ   so   tuṇhassa   yassa
nakkhamati   so   bhāseyya  .  dinnaṃ  idaṃ  saṅghena  ticīvarañca  patto  ca
gilānupaṭṭhākānaṃ   .   khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
Dhārayāmīti.
     {167.3}   Tena   kho   pana   samayena   aññataro   sāmaṇero
kālakato   hoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  sāmaṇerassa
bhikkhave   kālakate   saṅgho   sāmī   pattacīvare   apica  gilānupaṭṭhākā
bahūpakārā    .    anujānāmi   bhikkhave   saṅghena   cīvarañca   pattañca
gilānupaṭṭhākānaṃ dātuṃ.
     {167.4}  Evañca  pana  bhikkhave  dātabbaṃ. Tena gilānupaṭṭhākena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  itthannāmo  bhante
sāmaṇero   kālakato   idaṃ  tassa  cīvarañca  patto  cāti  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {167.5}   suṇātu   me  bhante  saṅgho  itthannāmo  sāmaṇero
kālakato  idaṃ  tassa  cīvarañca  patto  ca . Yadi saṅghassa pattakallaṃ saṅgho
imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti.
     {167.6}   Suṇātu   me  bhante  saṅgho  itthannāmo  sāmaṇero
kālakato   idaṃ   tassa   cīvarañca   patto  ca  .  saṅgho  imaṃ  cīvarañca
pattañca    gilānupaṭṭhākānaṃ   deti   .   yassāyasmato   khamati   imassa
cīvarassa   ca   pattassa   ca  gilānupaṭṭhākānaṃ  dānaṃ  so  tuṇhassa  yassa
nakkhamati   so   bhāseyya   .  dinnaṃ  idaṃ  saṅghena  cīvarañca  patto  ca
gilānupaṭṭhākānaṃ   .   khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
dhārayāmīti.
     {167.7}  Tena  kho  pana  samayena  aññataro  bhikkhu ca sāmaṇero
ca   gilānaṃ   upaṭṭhahiṃsu   .   so  tehi  upaṭṭhahiyamāno  kālamakāsi .
Athakho   tassa   gilānupaṭṭhākassa   bhikkhuno   etadahosi   kathaṃ   nu  kho
Gilānupaṭṭhākassa   sāmaṇerassa   cīvarapaṭiviso   dātabboti   .   bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi   bhikkhave   gilānupaṭṭhākassa
sāmaṇerassa samakaṃ paṭivisaṃ dātunti.
     {167.8}   Tena   kho  pana  samayena  aññataro  bhikkhu  bahubhaṇḍo
bahuparikkhāro   kālakato   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Bhikkhussa  bhikkhave  kālakate  saṅgho  sāmī  pattacīvare apica gilānupaṭṭhākā
bahūpakārā    .   anujānāmi   bhikkhave   saṅghena   ticīvarañca   pattañca
gilānupaṭṭhākānaṃ   dātuṃ  yaṃ  tattha  lahubhaṇḍaṃ  lahuparikkhāraṃ  taṃ  sammukhībhūtena
saṅghena   bhājetuṃ   yaṃ  tattha  garubhaṇḍaṃ  garuparikkhāraṃ  taṃ  āgatānāgatassa
cātuddisassa saṅghassa avissajjikaṃ avebhaṅgikanti.



             The Pali Tipitaka in Roman Character Volume 5 page 229-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=167&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=167&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=167&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=167&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=167              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5014              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5014              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :